SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ -१•१२७] कालप्रमाण १२१ हस्तः । चतुर्हस्तैः दण्डः । द्विसहस्रदण्डैः क्रोशः । चतुः क्रोशैः योजनम् इत्यादि ॥ [ १२७. कालप्रमाणम् ] कालप्रमाणम-असंख्यातसमयः आवलिः । संख्यातावलिसमूहरु-च्हृवासः। रूप्तोच्छ्वासैः स्तोकः । सहस्तोकैः लवः । सार्घाष्टत्रिंशल्लवैः घटिका । घटिकाभ्यां मुहूर्तः । त्रिंशन्मुहूर्तेः दिनम् । पञ्चदशदिनैः पक्षः । पक्षाभ्यां मासः । मासाभ्याम् ऋतुः । त्रिऋतुभिः अयनम् । अयनाभ्यां संवत्सरः । पञ्चसंवत्सरैः युगम्। द्वादशयुगैः मण्डलम् । चत्वारिंशत्सहस्राधिकलक्षमण्डलैः पूर्वाङ्गम् । पूर्वाह्नवर्गः पूर्वम् इत्यादि ॥ [ १२८. उपमानप्रमाणम् ] उपमानप्रमाणं क्षेत्रप्रमाणं कालप्रमाणं च भवति । तद् यथा पल्योपमसागरोपमसूच्यङ्गलप्रतराङ्गलघना कुलजगच्छ्रेणीजगत्प्रतरलोका ८ तिल = १ यव; ८ यव = १ अंगुल; १२ अंगुल = १ वितस्तिः २ वितस्ति = १ हस्त; ४ हस्त = १ दंड; २००० दण्ड १ क्रोश; तथा ४ क्रोश = १ योजन होता है । काल प्रमाण काल प्रमाण की गणना इस प्रकार है- असंख्यात समय = १ आवलि; १ स्तोक; ७ स्तोक १ मुहूर्त ३० मुहूर्त = १ दिन; संख्यात आवलि = १ उच्छ्वास; ७ उच्छ्रत्रास लव; ३८३ लव = १ घटिका; २ घटिका १ → = १५ दिन = १ पक्ष; २ पक्ष = १ मास; २ मास = अयन; २ अयन १ संवत्सर ५ संवत्सर - १ युग; १२ युग: १ लक्ष ४० हजार मंडल = पूर्वीग; पूर्वीग X पूर्वांग = १ पूर्व ।। उपमान प्रमाण Jain Education International = For Private & Personal Use Only ܐ उपमान प्रमाण दो तरह का है-क्षेत्र प्रमाण तथा काल प्रमाण । इस के आठ प्रकार हैं - पल्योपम, सागरोपम, सूच्यंगुल, प्रतरांगुल, घर्नागुल, जगच्छ्रेणी, जगत्प्रतर तथा लोक । इस में पल्य के तीन भेद हैं- व्यवहारपल्य, ऋतु; ३ ऋतु = १ १ मंडल; www.jainelibrary.org
SR No.001853
Book TitlePramapramey
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1966
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Epistemology, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy