SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पूर्वमेव संशोध्या अशुद्धयः .... ६१ ६१. अष्टमूलप्रकृतीनां प्रत्येकं भूयस्कारादिचतुर्विधस्थितिबन्धस-पदप्रदर्शक यन्त्रम् . . ४३९ ६२. , , , , , स्वामित्वप्रदर्शकं यन्त्रम् . . ४४२ ६३. आयुर्वर्जसप्तमूलप्रकृतीनां प्रत्येकं भूयस्कारादिस्थितिबन्धानामेकजीवाश्रयह्रस्व-दीर्घकालप्रदर्शकं यन्त्रम४५५ ६४. आयुषोऽल्पतरा-ऽवक्तव्यस्थितिबन्धयोरेफजीवाश्रयहस्व-दीर्घकालप्रदर्शकं यन्त्रम् . . ४५६ ६५. आयुर्वर्जसप्तमूलप्रकृतीनां प्रत्येकं भूयस्कारादिस्थितिबन्धानामेकजीवाश्रयहस्व-दीर्घा-ऽन्तरप्रदर्शक यन्त्रम् . . . . . . . . . . . ४६९ ६६. आयुपोऽल्पतरा-ऽवक्तव्यस्थितिबन्धयोरेकजीवाश्रयह्रस्व-दीर्घा-ऽन्तरकालप्रदर्शक यन्त्रम् . ६७. भूयस्कारादित्रिविधबन्दकपदानामध्रु वत्वे मूलोक्तकरणानुसारिणी स्थापना ६८. अष्टमूलप्रकृतीनां प्रत्येकं भूयस्कारादिस्थितिबन्धे नानाजीवाश्रयभङ्गविचथप्रदर्शकं यन्त्रकम् , भूयस्कारादिस्थितिबन्धकानां भागप्रदर्शकं यन्त्रकम् ४८४ परिमाण ४८७ ४८० ४८० ४९१ ४९८ ५०५ . . . ५१८ " , ५४२ स्पर्शना , . . . ,, नानाजीवाश्रयकालप्रदर्शकं यन्त्रकम् . . नानाजीवाश्रया-ऽन्तरप्रदर्शकं यन्त्रम् . . ५१० ___ अल्पबहुत्वप्रदर्शकं यन्त्रम् ७६. अशुभप्रकृतिचतुःस्थानिकरसबन्धकप्रायोग्यस्थितिबन्धस्थानेषु तदबन्धकजीवानां स्थापनाऽपेक्षया निष्पन्नाया यवाकृतेश्चित्रम् . . . ५२३ ७७. आयुर्वर्जसप्तप्रकृतीनां प्रत्येकमुत्कृष्टपदगतवृद्धयादीनां सत्पद-स्वामित्वाऽल्पबहुत्वप्रदर्शकं यन्त्रम् ५४१ ७८. , , , प्रत्येकं जघन्यपदगतवृद्धयादीनां , ७९. वृद्धयधिकारे आयुवर्जसप्तप्रकृतीनां सत्पदादोन्यल्पबहुत्वान्तानि यन्त्राणि . . ६१७-६२४ ८०. स्थितिबन्धस्थानेषु तत्कारणीभूतानामध्यवसायानां मन्द-मन्दतरादिक्रमेणाऽसत्कल्पनया स्थापना. ६३६ ८१. कर्मप्रकृत्यनुभागबन्धचूण्युक्तानुभागबन्धाभ्यवसायानुकृष्टयनुसारेण साता-ऽसातवेदनीयाऽऽक्रान्तस्थितिषु द्वि-त्रि-चतुःस्थानिकरसबन्धाध्यवसायानां स्थापना. . . . ६४६ ८२. साता-ऽसातवेदनीयद्वि--त्रि--चतुःस्थानिकरसबन्धकयवादिनानाविषयभेदभिन्नस्थितिबन्धस्थान-साता ऽसातवेदनीय-जघन्योत्कृष्टस्थितिबन्धादिपदार्थनिष्पन्नानां सप्तविंशतिपदानामल्पबहुत्वयन्त्रम ६६० ८३. एतस्यैवाल्पबहुत्वस्याऽसत्कल्पनया चित्रम् . . . • ६६१ ONG * ग्रन्थपठनात्पूर्वमेव संशोध्या अशुद्धयः* पृ० पं० अशुद्ध० शुद्ध० पृ० पं० अशुद्ध० शुद्ध० २ ६ ससर्जु० प्रणिन्यु० । ४५ १३ पल्योपमसं० पल्योपमाऽसं० ११ २६ पल्योपमसं० पल्योपमा-ऽसं० , १४ पल्योपमाऽसं० पल्योपमसं० ३६ ९ विशेषाधिक. संख्येयगुण. ३७ ८ संख्येयगुण. संख्येयभाग० ४७ ७ वर्गमललक्षण. वर्गमूलाऽसंख्य४० १४ स्तुल्यत्वे स्तुल्यप्रायत्वे भागलक्षण ४१ १० असंख्येयगुणानि संख्येयगुणानि । ४७ १६ अबाहा । जहणिया अबाहा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy