SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ॐ षष्ठोऽध्यवसायसमुदाहारः 8 (पृष्ठ ६२५ तः ६६३) विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्कः स्थितिसमुदाहारादिद्वारनामनिर्देशस्तत्स्वरूपश्च ६२५ । तेषां पोढा विभक्तजीवानां बन्धप्रायोग्यस्थिति | स्थानानां प्रदशेनम् * स्थितिसमुदाहारः ॐ .... . स्थितिबन्धस्थानेष्वध्यवसायप्रगणना .... ६२५ कर्मप्रकृतिसंग्रहण्यनुभागबन्धचूर्णिग्रन्थेन विरोधाऽऽशङ्का .... ..... ...... अनन्तरोपनिधापरम्परोपनिधाभ्यां तत्प्ररूपणा ६२६ ६४४ चूर्णिग्रन्थानुसारेण साता-ऽसातवेदनीवा-ऽऽक्रान्तसमस्ताऽध्यवसायद्विगुणहानिस्थान-तदेकान्तर स्थितिषु द्विस्थानिकादिरसबन्धाध्यवसायानांप्रमाणे तयोरल्पबहुत्वं च .... ... ६२८ स्थापना .... .... .... ६४६ अल्पबहुत्वे आक्षेप परिहारौ .... ६२९ चूर्णिविरोधाऽऽशङ्काया: परिहारः .... ६४७ तत्रोत्तरपक्षे सूचिश्रेणेः छेदनकोपपादनम् ६३० साता-ऽसातवेदनीयद्वि-त्रि-चतुःस्थानिकरसानाप्रसङ्गतस्त्रिविधपल्योपमसागरोपमस्वरूप-प्रयो मेकैकविधरसबन्धप्रायोग्यस्थितिस्थानेषु बन्धकजननिरूपणम् .... .... ६३१ परिमाणमनन्तरोपनिधया .... .... ६४८ अनुकृष्टिद्वारमाश्रित्य स्थितिबन्धाध्यवसाया एतदेव परम्परोपनिधया ऽनुकृष्टेः प्रतिषेधनम् .... .... ६३४ तत्र बन्धकद्विगुणवृद्धिहानयः प्रमाणतः, द्विगुणतत्राऽसत्कल्पना .... .. ६३५ वृद्विहानिस्थान-तदेकान्तरयोरल्पबहुत्वञ्च ६५२ असत्कल्पनया स्थितिबन्धस्थानेष्वध्यवसायानां साता-ऽसात-द्विस्थानिकादिरसबन्धप्रायोग्यभेदात् स्थापना .... .... .... ६३६ षोढा विभक्तस्थितिबन्धस्थानानां साकाराघुपयोगस्थितिबन्धाऽध्यवसायाऽनुकृष्टिप्रतिषेधे कर्म प्रायोग्यत्वभेदात्पुनर्विभाजनम् .... ६५३ प्रकृतिचूर्णि-महाबन्धयोरेकवाक्यताप्रदर्शनम् ६३६ साकारायुपयोग--तत्तद्रसबन्धादिपदार्थान्तरयोगेन षट्खण्डकारवचनस्य अनुकृषिप्रतिषेधार्थकतया विभक्तानि षोडशविधस्थितिबन्धस्थानानि, साताएव युज्यमानत्वेऽपि तत्र केषाचिदन्यथाव्याख्या ऽसातवेदनीयजघन्योत्कृष्ट-तद्यस्थितिभेदादष्टविधनेऽरुचिप्रदर्शनम् ..... ..... ६३८ स्थितिबन्धाः, यत उत्कृष्टडायं लभ्यते सा स्थितिः, स्थितिबन्धाध्यवसायानां तीव्रमन्दताप्रदर्शनम् ६३८ उत्कृष्टडायेनोल्लङ्घयस्थितिः, उत्कृष्पदगताऽन्तः * प्रकृतिसमुदाहारः * कोटीकोटीस्थितिरित्येवं सप्तविंशतिपदानामल्पज्ञानावरणादिप्रकृतीरधिकृत्य स्थितिबन्धाध्यव- बहुत्वम .... सायप्रमाणाऽल्पबहुत्वे .... .... ६३९ तस्यैव सप्तविंशतिपदाल्पबहुत्वस्य यन्त्रम् ....६६१ चित्रम् ....६६१ ___ के जीवसमुदाहारः * सप्तविंशतिपदाल्पबहुत्वं मतान्तरेण .... ६६२ साता-ऽसातवेदनीयद्वित्रिचतुःस्थानिकरसभेदात् । उक्तसाता-ऽसातद्विस्थानिकादिरसबन्धभेदात् स्थितिबन्धकजीवविभाजनम् षोढाविभक्तानां जीवानामल्पबहुत्वम् .... ६६३ * टीकाकृत्प्रशस्तिः 8 (पृष्ठ ६६५ तः ६७२) घरमतीर्थपतिश्रीवर्धमानस्वामि-गौतमादि- टीकासंशोकप्रशस्तिः ... ... ६६८ गणधर-सुधर्मास्वामि जम्यूम्वाम्यादिपट्टपरम्परया आद्यमुद्रणसहायकप्रशस्तिः .... .... ६६९ टीकाकारगुरुपर्यन्तानां प्रशस्तयः ... ६६५.६६८ | तत्र मरुधरधरामण्डनश्रीपिण्डवाडाऽऽईतटोकानिष्ठापनकाल-स्थलादि ... ... ६६८ | सङ्घशुभकायेवणेनम् .... ६६९-६७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy