SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः [ ५१. विषयः विषयः पृष्ठाङ्कः * कालद्वारम् * * भङ्गविचयद्वारम् * ( एकजीवमाश्रित्य ) एका-ऽनेकादिबन्धका-ऽबन्धकनिष्पन्ना-ऽष्टविधओघत आयुर्वर्जसप्तमूलप्रकृतीनामुत्कृष्टानुत्कृष्ट- भङ्गस्वरूपं तत्रोपयोग्यबन्धकस्वरूपञ्च .... २५१ स्थितिबन्धयोर्जघन्योत्कृष्कालः .... १४९ ओघतोऽष्टानामुत्कृष्टाऽनुत्कृष्ठस्थित्योभङ्गविचयः२६० ओघतोमार्गणासु चायुष उत्कृष्पाऽनुत्कृष्ठस्थिति- मार्गणास्त्रायुर्वर्जानाम् , , २६१ बन्धयोः स० .... .... १५१ तत्तद्भगोत्पत्तिमार्गाः ..... .... २६१ मार्गणास्वायुर्वर्जानां स: .... १५३ मार्गणास्वायुष उत्कृष्टानुत्कृष्टस्थित्योर्भङ्गविचयः २६७ मार्गणानामेकजीवाश्रया उत्कृष्टकायस्थितिः .... १६४ ओघतोऽष्टानां जघन्या-जघन्यस्थित्योर्भङ्गविचयः २६८ जघन्यकायस्थितिः .... १७८ मार्गणास्वायुर्वर्जानां ,, , , २६९ ओवतोऽष्टमूलप्रकृतीनां जघन्या-ऽजघन्य भङ्गविचययन्त्रकम् .... स्थितिबन्धयोर्जघन्योत्कृष्टकाल: १८४ मार्गणास्वायुषो जघन्या-जघन्यस्थित्योर्भङ्गविचयः२७२ मार्गणास्त्रायुषस्तयोः , , १८५ मार्गणास्वायुर्जानां * भागद्वारम् * , १८६ मार्गणानामेकजीवाश्रयकायस्थितियन्त्रम् .... १९४ ओघतोऽष्टमूलप्रकृतीनामुत्कृष्टाऽनुत्कृष्टस्थित्योमार्गणासु जवन्योत्कृष्टभवस्थितेयन्त्रम् .... १६५ बन्धकभागाः २७३ कालप्रदर्शकयन्त्रकाणि मार्गणास्वायुर्वर्जानाम् , , , २७४ __* अन्तरद्वारम् * मार्गणास्वायुष , २७५ ( एकजीवमाश्रित्य ) ओघतोऽष्टप्रकृतीनां जघन्याऽ-जघन्यस्थित्योस्ते २७७ ओवतोऽष्टमूलप्रकृतीनामुत्कृष्टा-ऽनुत्कृष्ठस्थिति- मार्गणास्वायुर्वर्जानां , , , २७८ बन्धयोर्जवन्योत्कष्टान्तरम् २०१ मार्गणास्वायुषो , , , २८१ मार्गणास्वायुर्वर्जानाम् , , २०४ भागप्रदर्शकयन्त्रम् मार्गणास्वायुषः , , २११ * परिमाणद्वारम् * ओघतोऽष्टकर्मणां जघन्याऽजघन्यस्थितिबन्धयोस्तत् २२१ ओघतोऽष्टमूलप्रकृतीनामुत्कृष्टेतरस्थित्योर्बन्धकमार्गणास्वायुर्वर्जानां , परिमाणम् २८२ , , २२३ मार्गणासु आयुर्वर्जानाम् ,, मार्गणास्वायुषो , , , २८२ , , अन्तरप्रदर्शकयन्त्रकाणि , आयुष , , , २८५ ओघतोऽष्टानां जघन्या-ऽजघन्यस्थित्योस्तत् २८८ * संनिकर्षद्वारम् * मार्गणासु आयुर्वर्जानां , , , २८८ ओघतोऽष्टानामुत्कृष्टा-ऽनुत्कृष्टस्थितिबन्ध , आयुषो , , , २९१ संनिकर्षः २४३ । परिमाणप्रदर्शकयन्त्र० .... .. २९२ मार्गणास्वष्टानाम् , , , २४५ ओघतोऽष्टानां जघन्या-ऽजघन्यस्थिति- , २५० ___* क्षेत्रद्वारम् * मार्गणास्वष्टानां , , , , २५१ ओघतोऽष्टमूलप्रकृतीनामुत्कृष्टा-ऽनुत्कृष्टस्थित्योसंनिकर्षप्रदर्शकयन्त्रकाणि .... २५२ । बन्धकक्षेत्रं क्षेत्र-स्पर्शनयोर्विशेषश्च .... २९५ २७९ २३० २५ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy