SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विषयः पृष्ठाङ्कः १-२ टीकाकार- मङ्गलवचनानि द्रव्यानुयोगमाहत्म्य वर्णनं मूलग्रन्थप्रारम्भश्च ३ स्थितिबन्धपदार्थनिरूपणं ग्रन्थप्रतिज्ञाविषये पुनरुक्तिमाशङ्कय तत्परिहरणं ग्रन्थकृन्मङ्गलञ्च ४-५ ग्रन्थस्य तीर्थ कृन्मूलकतादिलक्षणसम्बन्धस्य प्रयोजनादेश्वाभिधानम् ५-६ स्थितिबन्धस्थानादिद्वारनामनिर्देशः स्थितिबन्धस्थान निषेका बाबाकण्डकस्वरूपञ्च * स्थितिबन्धस्थानद्वारम् * जीवमेदेषु स्थितिबन्धस्थानाल्पबहुत्वम् तदुपपत्तिः . जीवभेदेषु स्थितिबन्धस्थानानि प्रमाणतः स्थितिबन्धस्थानाल्पबहुत्वेऽसत्कल्पना असत्कल्पनया स्थापना जीवभेदेपुविशुद्धिस्थानाल्पबहुत्वम् क्लेशविशुद्धिनिर्वचनम् संक्लेशत्रिशुद्धिस्थानाल्पबहुत्वोपपत्तिः तत्र तन्त्रान्तराभिप्रायेणाऽसत्कल्पना तयाऽसत्कल्पनया स्थापना १९ चतुर्दशजीत्रभेदेषु स्थितिबन्धस्थान-संक्लेशत्रिशुद्धिस्थानानां प्रमाणाऽल्पबहुत्वयोर्यन्त्रम् जीवभेदेषु जघन्योत्कृषुस्थितिबन्धात्पबहुत्वम् २१ अलाबहुत्वोपपत्तिः जीभेदेवायुः कर्मणः स्थितिबन्धस्थान - संक्लेशविशुद्धिस्थान- जघन्योत्कृषुस्थितिबन्धाल्पबहुत्व २३ .... विषयानुक्रमः .... Jain Education International .... * प्रथमोऽधिकारः ( पृष्ठ ९ तः ६४ ) .... .... **** त्रयम् सविशेषच तुर्दशजीवभेदेषु जयन्योत्कृष्टस्थितिबन्धात्पबहुत्वयन्त्रम् ९ १० ११ १२ १३ १४ ५५ १५ १६ १७ २० २६ २७ पृष्ठाङ्कः मूलप्रकृतिस्थितिबन्धगताऽधिकाराणां नामनिर्देशः, तत्तदधिकारेषु प्ररूपणीयविषयाः, तत्र भूयस्कारादीनां पदनिक्षेपस्य वृद्ध्यादीनां च कथञ्चिद् भूयस्कारादिरूपत्वेऽपि कथञ्चित्पार्थक्य प्रदर्शनं भूयस्कारादीनां स्वरूपलेशश्च तत्तदधिकारगतद्वाराणां नामनिर्देशः विषयः * निषेकद्वारम् * अनन्तरोपनिधया स्थितिस्थानेषु कर्मदलनिषेकः २८ परम्परोपनिधया ३२ त्वम् 11 उभयथा कर्मद निषेकानुपपत्तौ कर्मप्रकृतिप्रदेश बन्ध चूर्णिग्रन्थमवलम्ब्य पूर्वपक्ष: तत्र समाधानम् .... तत्र पूर्वपक्षे स्थापनाचित्रम् .. निषेकद्विगुणहानिस्थान- तदेकान्तरयोरल्पबहु .... .... د. For Private & Personal Use Only .... " .... ३३-३५ ३५ ३६ * अबाधाकण्डकद्वारम् * आयुर्वर्ज सप्तमूलप्रकृतीनां समय-समयाऽबाधाद्दानौ हीयमानस्थितिबन्धस्थानसमूहलक्षणस्याऽबाधा Sus आयुः कर्मणस्तदप्ररूपणे शङ्का - परिहारौ .... ३७ .... ३८ ३८ * अल्पबहुत्वद्वारम् * पर्याप्ताऽपर्याप्त संज्ञिजीवभेदयोः प्रत्येकमायुर्वर्जसप्तमूल कर्मणामेकैकस्य स्थितिबन्धस्थान- जघन्याऽबाधाsatarस्थान सर्वाबाधाकाण्डको -त्कृष्टा बाधा - निषेकद्विगुणहानिस्थान- द्विगुणहानिस्थानैकान्तरै काबाधा www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy