SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आयुर्वर्जसप्तप्रकृतीनां जघन्या-उजघन्या-ऽनुत्कृष्टत्रिविधस्थितिबन्धकानां स्पर्शनाप्रदर्शकयन्त्रम् । जघन्यस्थितेर्बन्धकानाम् अजघन्या-ऽनुत्कृष्टस्थितेर्बन्धकानाम् स्रोधवत् उत्कृष्ठस्थिति स्पर्शना- देशोनलोकः अष्टौर ज्जवः षड्जयः | सर्वलोकः । लोकाऽसं-| बन्धकानां पश्चरज्जु. सर्वलोकः ख्यभागः | स्पर्शनावद् ज्योतिषकादि- प्रानताद्याश्चतु सनतिर्यग्तिर्यगोघ० शेष सर्गनिरयदेवसहस्रारान्त- देवभेद० मनुष्यभेद० ३३ | भेदाः ३८ देवभेद०१ औघ-सर्व सर्वसूक्ष्मैकेशेष० सर्व इन्द्रिय० बादरभेद० न्द्रियभेद० गति. १२ पृथिव्यादि शेष० सर्वसूक्ष्म० प्रोघ-सर्वकाय० बादरवायु कायभेद०४ औदारिकयोग० मिश्र-कार्मण० वैक्रिय०१ शेष० क्रियाऽऽहा| रकहिके, ४ शेष० १४ सन० अवेद० त्रिवेद० वेद० सन० कषाय० मत्यज्ञान शेष० मत्यादिज्ञान ज्ञान० अज्ञान० ३ श्रुताज्ञान०२ असयम० संयम प्रस० १ देश० दशम० शेष० असंयम देश ६ संयमवर्ज. ५ सन० ३ | अवधि०१ । शुभ० ३ | शुभ० ३ शेष० २ लेश्या० अशुभ० ३ अशुभ० ३ सर्व० २ भव्य० अभ० १ भव्य० १ मिथ्यात्व० पम्यक्त्व. सासादन) मिश्र० २ शेष० ४ मिथ्यात्ववर्जशेषभेद. ६ मिथ्यात्व.१ संजी०१ स० संज्ञो० | असं० १ आहारी० अना० १ प्राहा० १ सर्व० २ सर्वमार्गरणा: गाथाङ्का:- ३६९-३७० ३७१ ३७३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy