SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ - - , २१ दि. " ३१ " यन्त्रम् ] मार्गणास्थानेषु जघन्योत्कृष्टभवस्थितिप्रदर्शकयन्त्रम् । भवस्थितिः उत्कृष्टतः जघन्यतः भवस्थितिः उत्कृष्टतः जघन्यतः । भवस्थितिः उत्कृष्टतः जघन्यतः । निरयौघ. ३३ सागरोप. १०००० वर्ष. सहस्रार. १८ सागरोप०१७ सागरोपम० चतुरिन्द्रियौघ. ६ मास० क्षुल्लकभव० प्रथमा० अानत० १६ , तत्पर्याप्त० ६ मामः अन्तर्मुहू० द्वितीया ३ १ सागरोप. प्राणत २० । तदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव: तृतीया आरण० २१ पञ्चेन्द्रियौघ. ३३ सागरोप० " चतुर्थी १० , ७ ,, अच्युत०२२ तत्पर्याप्त० ३३ सागरोप०अन्तर्मु० पञ्चमी १७ , १० , प्र.वे० २३ तदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव० षष्ठी २२ ,, पृथिवीकायौघादिसप्तमार्गणासप्तमी ३३ , स्थानेषूत्कृष्टतो जघन्यतश्च सर्वथोक्ततिर्यगौघ० ३ पल्योपम० क्षुल्लकभव० केन्द्रियौघादिसप्तमार्गणावज्ज्ञ या। पञ्चेन्द्रिय अप्काय-तेजस्काय-वायुकायतिर्यगोच० ३ , साधारणवनस्पतिकायसत्कसप्तसप्तमातत्पर्याप्त० ,, , अन्तर्मुहू० गरणास्थानेष्वप्येकेन्द्रियौवादिसप्तमार्गतदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव० गावदेव । केवलम् उत्कृष्पदेतीरश्ची ३ पल्योपम० अन्तमुह० न० " ३१ " अप्कायौघ-बादराप्कायौघ-तत्पर्यामनुष्यौघ. ३ पल्योपम० क्षुल्लकभव. | ४ अनुत्त० ३२” प्तभेदेषु-७००० वर्ष। तत्पर्याप्त० ,, , अन्तर्मुहू० | सर्वार्थसिद्ध ३३" ३३ " तेजस्कायौघ-बादरतेजस्कायौघतदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव० एकेन्द्रियौघ,२२सहस्रवर्ष. क्षुल्लकभव. तत्पर्याप्तभेदत्रये-३ दिवस० । मानुषी० ३ पल्योपम० अन्तर्मुहू० | बादर " २२००० वर्ष. वायुकायौघ-बादरवायुकायौघदेवीच० ३३ सागरोप० १००००वर्ष० तत्पर्याप्त० २२००० वर्ष. अन्तमु हू० तत्पर्याप्तभेदेषु-३००० वर्षः । भवनपति. साधिकसागरो. १००००, तदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव० __ साधारणवनस्पतिकायौघ-बादरव्यन्तर० १पल्योपम० १००००,, सूक्ष्मैकेन्द्रियौघ० " साधारणवनस्पतिकायौघ-तत्पर्याप्तभेदेषुज्योतिष्क. साधिकपल्यो० १ पल्योप० तत्पर्याप्त० " अन्तर्मुहू० अन्तमुहूर्तम् । सौधर्म० २ सागरोप० १ , तदपर्याप्त० " क्षुल्लकभव. वनस्पत्योघ० १०००० वर्ष.क्षुल्लकभव: ईशान०२ , साधिक० १,,साधि द्वीन्द्रियौघ० १२ वर्ष० " प्रत्येक ,, १०००० वर्ष० " सनत्कुमार. ७ सागरोप० २ सागरो० | तत्पर्याप्त. १२ वर्ष० अन्तर्मुहू तत्पर्याप्त० १०००० वर्ष. अन्तर्मुहूर्त. माहेन्द्र० ७.. साधिक० ..साधि० तदपर्याप्त० अन्तमु० क्षुल्लकभव० तदपर्याप्त० अन्तर्मुहूर्त० क्षुल्लकभव० बह्म०१० सागरोप० ७ सागरोप. . त्रीन्द्रियौघ० ४६ दिवस. " त्रसकायभेदत्रये सर्वथा पञ्चेन्द्रियलान्तक०१४ , १० , तत्पर्याप्त० ४६ दिवस. अन्तमुहू० भेदत्रयवत् । इति ॥ शुक्र० १७ , १४ , तदपर्याप्त० अन्तर्मुहू० क्षुल्लकभव० देशोनपूर्वकोटि:(गा-१६७), V भङ्गत्रयं, तृतीयभङ्गे देशोनाऽ-र्घपुद्गलपरावर्त० (गा-१६८), W३३ सागरोपम० यथासम्भवं साधिक० (गा-१५२), X अनादिध्रुव० अनाद्यध्रुव० (गा-१६६), Y क्रमेण साधिक १०-३-२-१८ सागरोप० (गा-१७०), Z क्रमेणा-ऽनाद्यध्रुवा-ऽनादिध्रुवभङ्गो (गा-१७०), & ६ प्रावलिकाः (गाथा-१७१)। *मतान्तरे कायस्थितिः-उत्कृष्टपदे पर्याप्तद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-बादराग्निकायलक्षणमार्गरणाचतुष्टये संख्येयवर्षसहस्राणि । पर्याप्तत्रस-चक्षुर्दर्शनमार्गणयोः सागरोपमसहस्रद्वयम् । नीललेश्यायांसाधिकसप्तदशसागरोपम०। कापोतलेश्यायां साधिकसप्तसागरोपमाणि। जघन्यपदे-क्रोध-मान-मायामार्गणासु समयः। अवधि-मनःपर्यवज्ञाना-ऽवधिदर्शनसंयमोघ-परिहारविशुद्धिकसंयमेष्वन्तर्मुहूर्तम् । (गाथा-१७२-१०३-१८४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy