SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १४. ] Jain Education International आयुष उत्कृष्टस्थितिबन्धस्वामिप्रदर्शक यन्त्रम् प्रोघतः--उत्कृष्टाबाधायां वर्तमानाः साकारादिविशेषणविशिष्ट-सर्वपर्याप्तिपर्याप्त-तत्प्रायोग्यसंक्लिष्ट-संज्ञि-मिथ्यादृष्टयः पञ्चेन्द्रियतिर्यर-मनुष्याः, साकारादिविशेषणविशिष्ट-तत्प्रायोग्यविशुद्धप्रमत्तसंयताश्च ( गाथा-७६।८०)। आदेशतः—सामान्येन साकारादिविशेषणविशिष्टा एव, विशेषतस्तु निम्नाऽऽलिखितयन्त्रोक्तस्वरूपाः । स्वामिनः गति० इन्द्रियः कायः योग० गाथाङ्काः वैक्रिया निरयौघा प्रथमादिषष्ठपृथि- । तत्प्रायोग्य- । सम्यग्दृष्टि व्यान्ताश्च, देवीघ. वेय., विशुद्ध० मिथ्यादृष्टिश्च । कान्ताश्च । ३२ For Private & Personal Use Only बंधविहाणे मूलपयडिठिइबंधो ,,, मिथ्यादृष्टि सप्तमपृथिवीनिरयभेद० १ | प्रौदारिकमिश्र० १ २ १०८ |.. संक्लिष्ट संशिमिथ्यादृष्टि अपर्याप्तवर्जतिर्यम्गतिभेद०४ ,, विशुद्ध० संजी, प्रसंज्ञी, प्राप्तिपञ्चेन्द्रियतिर्यग्० १ अपर्याप्तपञ्चेन्द्रिय०१ अपर्याप्तत्रस० १ - प्रमत्तसंयत० मनुष्योध-तत्पर्याप्तभेदो। संक्लिष्टमिथ्यादृष्टिश्च । [आयुष उत्कृष्टस्थिते: अपर्याप्तमनु० पञ्चानुत्तरदेव० सर्वे एकेन्द्रिय , बिकले० १६ पृथिव्यादिवनस्प- । माहारक० तन्मिश्रयोगश्च । त्यान्तसर्व० ३६ ,विशुद्ध - www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy