SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १३८ ] आयुर्वर्जानां सप्तमूलप्रकृतीनाम्प्रोघतः–मोहनीयाऽऽयुर्वर्जानां षण्णां प्रकृतीनां सूक्ष्मसम्परायचरमस्थितिबन्धे वर्तमानाः क्षपकाः । मोहनीयस्याऽनिवृत्तिवादरचरमस्थितिबन्धे वर्तमानाः क्षपकाः । (गाथा-११५) स्वामिनः गतिः इन्द्रियः कायः सौघ-तत्पर्याप्ती, अपर्याप्तवस्त्रियो मनुष्यगतिभेदाः, पञ्चेन्द्रियौघ- तत्पर्याप्तभेदो, ओघवत तत्प्रायोग्यविशुद्धाः विग्रहगतिस्था असंज्ञिभ्य मागताः संज्ञिन: निरयौघ०, प्रथमनिरय०, अपर्याप्तमनु०, देवौघ०, भवन० व्यन्तर० ६ द्वितीया द्या: ६ निरयभेदाः, ज्योतिष्काद्या: २७ देवभेदाश्च, तिर्यग्गत्योघः १ सम्यग्दृष्टयः बादरैकेन्द्रियाः असंज्ञिनः सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, ४ अपर्याप्तपञ्चेन्द्रियः १ एकेन्द्रियौघ, बादरजीवाः ५ पृथिव्याद्योघभेदाः साधारणवनौषश्च अपर्याप्तत्रस:, द्वीन्द्रियाः, बादरैकेन्द्रियाःमार्गणाविच्छेदादाक् चरमस्थितिबन्धे क्षपकाःतत्प्रायोग्यविशुद्धसंयमाभिमुखाःस्वस्थानाऽप्रमत्तसंयताः, अथवाऽनन्तरस्थितिबन्धे ये कृतकरणा भविष्यन्ति तादृशोऽप्रमत्तसंयता:सुक्ष्मसम्परायचरमस्थितिबन्धे वर्तमाना उपशमका:अन्यतमगतिस्याः, अथवा संयमादागता मनुष्या:तत्प्रा०विशु० सम्यक्त्वाभिमुखाश्चरमे स्थितिबन्धेसामान्यवक्तव्यतयोक्ताः साकारादिविशेषणविशिष्टास्तत्प्रायोग्य विशुद्धा एकेन्द्रियादिजीवाः शेषाः शेषाः ३३X * प्रोघवर्जा बादर-तत्पर्याप्ता-ऽपर्याप्त-सूक्ष्म-तत्पर्याप्ता-ऽपर्याप्तभेदभिन्नाः षड् एकेन्द्रियभेदाः, प्रोघ पर्याप्ताऽपर्याप्तभेदात् नव विकलेन्द्रियभेदाश्च । x प्रोघवर्जा बादर-तत्पर्याप्ता-ऽपर्याप्त-सूक्ष्म-तत्पर्याप्ता-ऽपर्याप्तभेदभिन्नाः प्रथिव्यप्तेजोवायुसाधारणवनस्पति कायसत्काः प्रत्येक षड षड्, त्रयः प्रत्येकवनस्पतिकायभेदाश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy