SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [ अ ] अकारादिकारान्ताः अचेतनं भवे नाहं अत एवान्यशून्योऽपि अत एवोत्तमो मोक्षः अदानी निषेधन्ति अत्रैव माग्रहं कार्षु - अथवांगति जानाती अथवा भाविनो भूताः अनन्तज्ञानदृग्वीर्यअनन्तदर्शनज्ञान अनादिनिधने द्रव्ये अनेकान्तात्मकत्वेन अन्यच्छरीरमन्योऽहं अन्यत्र वा क्वचिदेशे अन्यथा व स्थितेष्वर्थेष्व अन्यात्माभावो नैरात्म्यं अप्रमत्तः प्रमत्तश्च अभावो वा निरोधः स्या अभिन्नकर्तृकर्मादि अभिन्नमाद्यमन्यत्तु अभ्येत्य सम्यगाचार्य अर्थव्यञ्जनपर्याया अस्ति वास्तव सर्वज्ञः [ आ ] आकर्षणं वशीकारः आकारं मरुतापूर्य आज्ञापायो विपाकं च आत्मनः परिणामो यो Jain Education International श्लोकानुक्रमणिका श्लोक सं० १०७ १५० १७३ २४७ ८३ २१९ ६२ १९२ २३९ १२० ११२ २४९ १४९ ९१ १७६ ४६ ६४ २९ ९७ ४२ ११६ २ २११ १८३ ९८ ५२ आत्मानमन्यसम्पृक्तं आत्मायत्त निराबाध आत्यन्तिकः स्वहेतोर्यो आदौ मध्येऽवसाने यद् आर्तं रौद्र ं च दुर्ध्यानं आस्रवन्ति च पुण्यानि [इ] इति चेन्मन्यसे मोहात् इति संक्षेपतो ग्राह्य इत्यादीन्मन्त्रिणो मन्त्रा इदं दुःशकं ध्यातु इन्द्रियाणां प्रवृत्तौ च इष्टे ध्येये स्थिरा [ उ ] उभयस्मिन्निरुद्धे तु [ ए ] एकं प्रधानमिमित्याहु एकाग्रचिन्तारोधो एकाग्रग्रहणं चात्र एकं च कर्ता करणं एतद् द्वयोरपि ध्येयं एवं नामादिभेदेन एवं विधमिदं वस्तु एवं वैश्वानरो भूयं एवं सम्यग्विनिश्चित्य For Private & Personal Use Only एवमादि यदन्यच्च एवमादीनि कार्याणि श्लोक सं० १७७ २४२ २३० १०१ ३४ २२६ २४१ ४० १०८ १८१ ७६ ७२ १६७ ५७ ५६ ५९ ७३ १८० १३१ ११५ २०६ १५९ २१६ २१२ www.jainelibrary.org
SR No.001848
Book TitleTattvanushasan
Original Sutra AuthorNagsen
AuthorBharatsagar Maharaj
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1993
Total Pages188
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy