SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Jain Education International | "सत्यं सत्यम् , एतादृशः कर्वाटिक एवाहम्। orchard Dharagiri the trees त्वमेवायं धन्यो यस्येत्थं शर्माणि । त्वयि दृष्टेऽस्माकं / whereof were covered with gold. The जीवितं सफलम् । चिरं र minister having performed auspicious ceremonies, both entered the palace. Madanavar in a n showed him ISiddhanatha, on his part, was ondants his treasury. his wonder-struck like a villager on perworship-room and the like. Their ceiving the charm that prevailed there. friendship was enhanced. His mind experienced great astonishment at the varieties of the dinner and the like. 51 For Private & Personal Use Only 19/ राज्ञा मदनभ्रमेण तुष्टेन राज्ञो अष्टदिकरिका विच- (p. 92 :) विंशत्युत्तरं पात्रशतं स्वाङ्गसेवकं | (p. 25 :) मासान्ते मुत्कलापयामास । राज्ञा हस्त्य क्षणाः सुलक्षणा रूपयौवनवत्यः सुशृङ्गारिताः समर्पिताः। सिद्धराजाय व्यतरत् । तेन प्रीतो जयसिंहदेवः श्वादीन्युपढौ कितानि । जयसिंहदेवस्तु पात्राष्टकं ययाचे। गृहीत्वा निर्गतः । सुखासनाधिरूढा वज्रपञ्जराच्छा-सन्यं गृहीत्वा धारां जित्वा पत्तनमणहिल्लपुरं नृपेणापितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः । दिताः प्रतोलीद्वारे समागताः । तदा १६ सुवर्णमय प्रविष्टः । तेषां १२० मध्यादर्ध पथि मृतं मार्दवात् , | पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य..... पुत्तलिकाभिर्दोरकसञ्चारेण जल्पितम् । “यूयं गूर्जर- शेषं पत्तने प्रविष्टम् । पत्तनप्रवेशोत्सवे श्रीपाल- तावन्निर्गमे उक्तम्-अग्रे पत्तनं क ?। जनरुक्तम्-'पत्तनं राज्ञो दत्ताः ।" तदा षण्णां हृदयस्फोटो जातः । | कविना सिद्धराजोपश्लोकना दूरे' इति श्रुत्वा षण्णां हृदयसङ्कटो जातः । इतो द्वयस्योमायूराणी पेथूराणी द्वे गृहीते । राजा श्रीजयसिंह पर्याच्छादनं दत्तम् । द्वयं जीवितम् । तन्नृपेण सह क्रमेण Then are quoted two verses. देवो विजययात्रानन्तरं कुशलेन श्रीपत्तने समागतः। पत्तने प्राप्तम् । माऊ नाम एकस्याः, परस्याः पेथू । प्रवेशो जातः । श्रीमदनभ्रममहाराजाप्रबन्धः । .. एवमन्यैरपि भणितानि ।। इति मदनवर्मप्रबन्धः ॥ | अद्यापि माऊहराणि पेथूहराणि च पात्राणि भूयन्ते । एवं श्रीजयसिंहदेवः कान्तीं गत्वा समागतः ।। इति मदनब्रह्मनृपतेर्जयसिंहदेवस्य प्रीतिप्रबन्धः ॥ www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy