SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education International simha sent one of his ministers with him to examine the correctness of the bard's statement. The minister returned and reported to the king thus: For Private & Personal Use Only “अवधारय स्वामिन् ! गतस्तत्राहम् , दर्शितं भट्टेन तत्पत्तनम् । तदा वसन्तमासोत्सवस्तत्र प्रवर्त्तते । गीयन्ते वसन्तान्दोलकादिरागैगीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः। मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः। क्रियन्ते प्रतिरथ्यं छण्टनानि यक्षकईमः । प्रासादे प्रासादे सङ्गीतकानि । देवे देवे । महापूजा। भोजनवाराः साराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूरावस्रावणानि मुत्कलानि न मुच्यन्ते किन्तु गतयां नियन्त्र्यन्ते, तदा सघण्टो हस्ती निमज्जति । राजाश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कर्पूरैयूं लिपर्वोदयः । रात्री विपणीन् वणिजो न संवृणन्ति; उद्घाटान् विमुञ्चन्ति । प्रातरागत्योपविशन्ति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैव [तत्र देशे लोहखानिवत्सुवर्णरूप्यखानीवहन्ति तेन सर्वः कोऽपि ] सिद्धार्थत्वात् । राजा तु कीदृगप्यास्ते, मया स न दृष्टः । इदं तु श्रुतम्-स नारीकुञ्जरः सभायां कदापि नोपविशति । केवल हसितललितानि तनोति । प्रत्यक्ष इन्द्रः।" www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy