SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Jain Education International and Vaca na vatsală (maids of Singhaņa devi) being absent there. Meri, Hammiri, Fatū and Falū are given here as the chief favourites of the king. We find the name Fulu in the LPS list.] Ali, Alati, Alavi, Alavesari and Vilū Vā ma n i are given as कौतुकपात्रs. The first four of these are the first four in the LPS list, while at a later stage Vilhū - Vāmaņi is stated in LPS as the king's महाप्रसादपात्र. For Private & Personal Use Only (p. 24:) गज ३३३०, तुरंगम लक्ष ५, पदाति लक्ष २१। 6 विश्व विज य-धवलगृहम् । (p. 24 :) तस्य धवलं गृहम् । योजनप्रमाण : प्राकारस्तत्र धवलगृहं सप्तदशभूमिकम् । माणिकथंभ चउकी ।... पूतली १६ । गवाक्ष १२० । तेषां मध्ये चतुर्दिक्ष चत्वारो गवाक्षा मुख्याः । पूर्वस्यां दिशि वि मा न वि भ्रम १. दक्षिणायां पुष्पा भरण २, पश्चिमायाँ गन्धर्वसर्व स्व ३, उत्तरायां के लास हा स ४ ॥ (p. 24:) तत्र सप्त[ दश ? ] भूमौ गवाक्ष ४ । आदौ वि मा न वि भ्रमः पूर्वस्याम् । उत्तरस्यां कै लाश हा सः। दक्षिणस्यां पुष्पा भ र णः । पश्चिमायां गन्धर्व सर्व स्वः। एते चत्वारो मुख्या गवाक्षाः । सर्वे स्वर्णमयाः। नानाकौतुकोपशोभिताः । अपरे ११६ । एवं १२० तहगर्गे । गवाक्षानामग्रे सुवर्णमयवेदिका ४ । चउरी ४ । | (p. 24 :) वाप्यश्चतस्रश्चतुर्दिक्षु । क्षी रो द वा पी १, www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy