SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ मणूयाक मण्ड् मदनश्रम यहई मदाक मध्ये V मन् Jain Education International 65 Vide V मुचकोट्, V मुद्. m. f a personage, a man ' ' प्रमुखसभासीनपवित्रभंड मणूयाकप्रभृतिसभायां .... 18.13. cf Sk. मनुज ( क ) >Pkt मणुअ > Ap मय > Old Guj . मणूअ मणूय. ' to set up, to start v. विवाहारम्भो मण्डितः 13.9; अस्मिन्नवसरे केनापि इन्द्रजालिना नाटकं मण्डितम् । अकाले आम्रः फलितः प्रकटीकृतः । 17.1-2 cf. Old Guj / मंड; Mod. Guj., Mar. V गांड; Kanarese माडु 'to do'. Vide LSJS 81 ( PK ), 176-7 (PPS). decl. “ of king Madanabhrama' मदनभ्रमरायहहूं बिहुं स्त्रीनउ परिहारु 4.14. [ हुई is Oid Guj termination of Genitive case.] Vide हूइं . adj. proud, intoxicated'; lit.: moving tortuously out of pride or intoxication'. पुफडालाकग्रहणे योग्यं मदाकं वाहित्रं राजानं चकार । 15.17, सरउपकण्ठे दण्डकं डालकं पुष्पाणां मदाकं वाहिश्रं मुक्त्वा मध्ये गता सा । 18-19. Probably from Sk. मद + / अक्. ind. ' inside ' मध्ये नीयन्ते | 12.5; कन्या मध्येऽस्ति । 12.9; द्विपटी मध्ये विस्मृता । 12.11; अन्नार्थं गतः मध्ये | 13.4-5; 15.19; 25.15; 26.1; 29.17. [This is a peculiar usage inasmuch as the vocable is employed independently, as an indeclinable, and does not rely at all upon any noun or pronoun for its existence. ] ( causal ) [ 1 ] ' to agree, to consent'. " त्वं मत्पत्नी भव ।" " अहं तदा भवामि यदा ममाsपमानं कोपि न यच्छति ।" मानितम्, पत्नी कृता । 22.14-16. [ 2 ] ' to admit . झकटको जातः । श्रीजयसिंहपार्श्वे आगतौ । न मानितम्। 27.14-15. [ 3 ] ' to conciliate, to reconcile'. तथा ज्ञातं राजा मनापनाय समेष्यति । अन्यदिने राजा समागतः । सर्वेऽपि मिलिताः सन्मानिता आकारिताः । तैर्मानितम् | 16.18 - 20; पतितात्वयानां भारत्या प्रोक्तम् । " गुरवो मनाप्यन्तु । " 30.17. [4] ' to take a religious oath before a deity in order to propitiate the same'. यदा त्वं दिग्यात्रायां चलितः तदा मया डभोईया पार्श्वनाथस्य मानितं For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy