________________
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
I
2
3
त्याहूय, प्रेमोपहृतचित्ततया तत्तथा कृत्वा सामीप्यमुपागतः । तलादयोः कृतकान् शुनो नियोज्य हृदये तेन त्रिशूलेनाहत्य मारितः । इत्थं निःसीमशीललीलायितेन स्वं जन्मातिवाहितवती । तस्यानखण्डशीलायां व्यतीतायां श्रीपुञ्जराजा तत्र शिखरबन्धरहितं प्रासादमाकारयत् । यतः षण्मासान्ते तस्य गिरेरधोभागवत्ती अर्बुदनामा नागो यदा चलति तदा पर्वतकम्पो भवति । अतः शिखररहितास्तत्र सर्वेऽपि प्रासादा: ।
4
इत्याजन्माखण्डशीला जन्म नीत्वा स्वराप सा । श्रीपुञ्जोऽशिखरं तत्र तत्प्रासादमचीकरत् ||२३|| षण्मासान्तेऽर्बुदाख्योऽस्याधोभागेऽद्रेश्वलत्यहि: ।
ततोऽद्रिकम्पस्तत्सर्वे प्रासादाः शिखरं विना ॥ २४
5
6
78