SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only www.jainelibrary.org 10 शाकुनिकेनोक्तम् । " प्रभाते अस्या गर्भो राजा भविष्यति । " सा स्त्री राज्ञा तलारपार्श्वात् गर्त्तायां क्षेपिता । तस्मिन् समये तैः सा गृहीता । भयभीता, वनमध्ये | सुतोत्पत्तिर्जाता । पूर्व हरिणीनां were not happy as the king had no successor to protect the koṭidhvajakulākula city. Persuading the king to marry again for progeny, they went to the śakunāgāra with one of the chief astrologers on the day when the sun entered the constellation Pusya. कामपि दुर्गतनितम्बिनीमासन्नप्रसव काष्ठभारवाहनैकवृत्ति शिरोधिरूढदुर्गामालोक्य शकुनवित् तामक्षतादिभिरभ्यर्चयन् तैः किमेतदिति पृष्ट: प्राह- यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भावी, चेद्बृहस्पतिमतं प्रमाणमि "त्यसम्भाव्यं वृत्तान्तममुममन्यमानाः मानोन्नताय नृपाय व्याघुट्य यथावस्थितं तत्स्वरूपं निवेदितवन्तः । 66 अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां गतपूरीकत्तु प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोषकाले याव वीक्ष्य व्यजिज्ञपन् राज्ञे भाव्यस्यास्त्वत्पदे सुतः ॥४॥ | | भावी | तेनोक्तम् - अस्याः सुतोऽथ नृपो निकेन बहिनिकांतः । ततः शाकुनिकेनापन्नसत्त्वां कामपि कामिनी काष्ठभारवाहिनीमुद्रीक्ष्यास्याः सुतस्तव राज्ये भविता एवं जगाद | राज्ञादिष्टा सगभव साहन्तुं तन्नरैर्निशि । गते क्षिप्ता कायचिन्ताव्याजात्तस्माद्वहिर्निरैत ||१|| राज्ञा आरक्षक आदिष्टःयदेनां प्रछन्नं पुराद्वहिनीत्वा (p. 85 : ) ततो विषिण्ण ( ०षण्ण ) मनसा गर्त्तायां क्षिप । सा तलारेण राज्ञा सा गर्त्तायां क्षेपिता । नृपादेशाद्वहिनीता । तयोक्तम् । तथा प्रसूय बालो मुक्तः । 73
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy