SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ग्रन्थान्तरावतरणानुक्रमणिका ५३३ छ ८४. छन्दो वशेऽप्यभिप्राये हार्दाख्याचित्तवृत्तयोः । [ विश्व० दद्वि० ११ ] ८५. छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पङक्तौ च पालने ॥ [ विश्वलो० यान्त २१-२२ ] ३८५ ८६. जडोऽज्ञः [ अमर० ३१११३८] ८७. जराया सिन्द्रयस्याचि [ शाकटा० ११२।३७ ] ८८. जलजबलन्याय्यस्थिरांशवरधनेषु सारः [ नानार्थको० ] ८९. जेलिट् सनि [ शाकटा० ४।१।७२ ] ९०. जातेश्च्छस्सामान्यवति [शाकटा० २।१२०२] ४२ २४ २०३ ६३, १८५, १८८, २६६, ३०८, ३७२ ४७ ९१. बेः [ शाकटा० ४।२।३९ ] १९९, २२०, २२३ ९२. टिठुण्ढेलणगोरादिभ्यः [ शाकटा० १।३।१४ ] २३७, २७१ ९३. णिज्बहुलं कृनादिषु [ शाकटा० ४।१।२८ ] ९४. रिक्त-[ शाकटा० ४।२।१०१] ६२, १२० १०३, २४३ १४३, ३२७ २२२ ६७ १६ १६५ ७५,२२० ९५. तत्पुरुषे कृति बहुलम् [ शाकटा० २।२।१४ ] १६. तदस्य प्रमाणाम्मात्रट् [शाकटा० ३।३।६०] ९७. तपस्स्रग्मायामेधासो विन् [शाकटा० ३।३।१५० ] ९८. तमालपत्रतिलकचित्रकाणि विशेषकम् [अमर० २।६।१२३ ] ९९. तातोऽनुकम्प्ये जनके [ विश्वलो० १९।१२२] १००. तुमो मनस्कामे [शाकटा० २।२६९ ] १०१. तेमयावेकत्वे [ शाकटा० १।२।१९३ ] १०२. तेन वित्ते चुञ्चुचणी [ शाकटा० ३।३।९३ ] १०३. तो युतावलिः पुमान् [ अमर० २।६।८५ ] १०४. त्यदाद्य-[ शाकटा० ४।३।१०८] १०५. त्यागगजमदशुद्धिपालनच्छेदनेषु दानम् । [ नानार्थको०] १०६. त्वामो द्वितीयायाः [ शाकटा० १।२।१९४ ] १७४ २३, ९९, २६५, २६७, २६८ २४८ २५ १०७. दंशसञ्जशपि [शाकटा०४।१।२२४ ] १०८. दन्तविप्राण्डजा द्विजाः [ अमर० ३।३।३०] १०९. व्यायास्क-[शाकटा० ११४१८३ ] २१४ १६ १. 'हृदाख्याचित्तबुक्कयोः' इति तु मुद्रिते विश्वप्रकाशे दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy