SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५२७ सर्ग श्लोक पृष्ठ १५ १५६ ३८१ १५ ९१ ३६७ ४ ४८ १०६ १ १८ ७ १४ १३ ३२९ ११ २७ २५९ ६ ३५ १४९ १ ३० १४ ४२ ३३८ १४ श्लोकांश सततप्रसृतैरपोढशीताः स ततो हतहेतिरुग्रकोपादस तदीयवचःप्रवृद्धमन्युस तयोर्गुणाभरणभूषितयो सति निजकरजारुणांशुभिन्ने सति मानसेऽप्यकलुषाम्भसत्कृत्य स स्वकीयस्तं सदकारणवत्त्वेन सिद्धा सदायमस्मत्प्रतिपक्षभूतया सनत्कुमारमाहेन्द्रकल्पयोः सनत्कुमारमाहेन्द्रकल्पयोः स न प्रदेशोऽस्ति न योस निरस्तमनोरथस्त्विदानों संततोत्सवनिविष्टचेतसां संतापप्रसरमुषः समाश्रिता- संतापमूलसुहृदं विरह सन्त्येव केवलदृशोऽवधिसंदर्शनादेव तदा महर्षेस्तसंनह्य सैन्यैः सह शौर्यशीसंनिषेव्य सततं कमलिसंन्यस्य संगमखिलं निसपदि प्रविधीयतां तदत्र स पातु यस्य स्फटिकोपसपौरः ससुहृदर्ग: सकल- सप्ततिर्मोहनीयस्य विंशतिसप्तधा पृथिवीभेदान्नासप्तीनां रुचिरनवातपप्लुता- सप्रमादहृदयः कषाययुग्योसप्रसादसविकासतारकं स प्रहाय शमसक्तमानसः सप्रहारं तमादाय सारथिस बह्वपत्योऽपि विशामसमधिकनवयौवनोदयश्रीसमधिगम्य समस्तसमोहिसमभूत्सुखिचक्रवाकयोसमवगाढवतां वनदन्तिनां समस्तमेवंविधमेव पुंसामसमागमो निर्व्यसनस्य रा समाचरन्यः शिशुभावदुर्ल- Jain Education International श्लोकानुक्रमणिका सर्ग श्लोक पृष्ठ श्लोकांश ६ १० १४२ समाधिस्तपसो विघ्ने कुत- ६ १०६ १६७ समापतन्तमालोक्य पितः ६ ५२ १५३ समुच्चलत्तस्य तुरंगमोत्थं ५ ४० १२६ समुज्ज्वलाभिः कनकादि९ २० २१९ समुद्गतैर्गावतले पतित्वा ५ १९ १२१ समुद्धतान्पापरिपून्हनिष्य- २ २५ ३६ समुपाजितपूर्वपुण्यलेशाद- समुल्लसद्भिः शरदभ्रपाण्डु- संपश्यता कुसुमवासितदि- १८ ५४ ४३८ संपूर्णशारदनिशाकरकान्त१८ ६२ ४४० संप्राप्तस्तटभुवि पूर्ववारिरा१ ३५ १३ संप्राप्तस्तटमपराम्बुधेर्बले- ६ ४७ १५२ संभावयामि तदहं तमनङ्ग७ ३४ १७८ संभावितकनयना रुचिरा१६ ४ ३८५ संभूयाभिमुखीभूतं बलिन३ २३ ७७ संभ्रमं मा वृथा कृढ्वं सम्यग्दर्शनसंशुद्धिः शङ्का५ ७५ १३५ स यत्र दोषः परमेव वेदि- ४ ५६ १०८ सरभसैनरनाथविनिर्गम ८ ४८ २०८ सरलनवमृणालनालबाहुश्च १५ १६१ ३८२ सरसिजरजसारुणे सपत्न्याः ६ ६९ १५८ सरागसंयमो दानं शौचं १ २ १ स रोषाद्विगुणोत्साहो२ ३० ३७ सर्पत्कुचद्वयविपाण्डुरता१८ १०१ ४४८ सर्वज्ञं कनकमयः समर्य १८ ६ ४३० सर्वज्ञत्वं न चासिद्धं कस्य१९ ७५ २४९ सर्वभाषात्मिका तस्य सर्व- सर्वमाषास्वभावेन ध्वनि७ ३२ १७८ सर्वविद्येशिनस्तस्य यथा सर्वेषामपि तमसां छिदः स संपदामायतनं जयश्री६३ २२ ससुतः समुपेत्य तत्सभा स स्तम्भं जयककुदं निष- ४४ ३२० सह वल्लभया पति प्रजा१० ३१ २३८ सह शशिसमकान्त्या शील१३ ५५ ३२२ सहसापहृताधरांशुकः १९ ९८ सहसैव समुद्भिद्य सुस्रुवे ४ ३७ १०३ सहस्रं मानमुत्कर्षाद्योज१ ६० २१ सागरोपमकोटीनां चतस्रः For Private & Personal Use Only २९ ३९२ १६ ४४ ५३ २१० ८८ १९३ ५ ९६ ३६८ १५ ६३ ३६१ १५ १५२ ३८० १ ३८ १४ १३ ३३ ३१७ ३१ २२२ ४१ २२५ १८ ८६ ४४५ १५ ८९ ३६७ 6 19993rm MY १८ १४१ ४५६ १८ १ ४२९ १८ १३९ ४५५ १६ २० ३८९ ४ १३ ९७ २९३ १६ ३२ ३९३ १२ ५४ ७५ ११४ १५५ ४ ७६ ११४ १० ४७ २४२ १५ २९ ३५४ १८ २० ४३२ १८ ३९ ४३६ www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy