SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ५१४ सर्ग ल १७ १२ ४०७ १७ ५७ ४१८ १७ ५९ ११ २ १५ ७६ १४ ६९ ३४६ १५ ६८ ३६२ १२ १०६ ३०६ ६ ९१ १६४ १२ ६९ २९६ १२ ७ २८० ६ ९८ १६५ १७ ३० ४१२ १७ २९ ४११ इलोकांश तत्र शासति महीं जनताया- तत्राद्या मुनिभिः समं गणतत्राभिनन्दितनिजाखिलतत्राशामभिचलिते कुबेरगु- तत्रासादनमात्सर्यगुरुनिह्न- तत्रासुरकुमाराणां प्रमाण तत्रासौ परिमुक्तमासविहृतिः तत्रासो समुपगतः समुद्य- तन्दपलशकलोज्ज्वल: तत्सङ्गादिव संजात-. तथापि तस्मिन्गुरुसेतुवाहिते तथाहि क्वचिदप्यस्ति तदखिलमपि वारि निक्षिपतदखिलं पुटभेदनमुद्भटैः तदपि क्वचन प्रयत्नसाध्ये तदयं स्वविनाशमीक्षमाणः तदलं परिभाषितैरमी भितदवेत्य वचः प्रभोरिदं तदस्मिन्नप्रमत्तेन प्रहर्तु तदाज्ञयकः समुपेत्य धोरतदिदं शरदभ्रशुभ्रकीर्तेतदीयसङ्गादखिलोऽपि भीतद्धर्मश्रवणाज्जातविबोधातद्धारतीमिति निशम्य तद्रूपलोकनविलोभितलोचतनयः स तनोति यः कुलं तनुकुक्षयोऽप्यतनुधारमपोतन्न युक्त क्रियायां हि तपश्चरन्धोरमघोरमानसः तपेऽभिसूर्य प्रतिमान्यवस्थि- तपो वपुभिः कठिनैः सुदु- तमकारणबान्धवं ततोऽसौ तमनन्यसमानतेजसं तमरीरमत्सुरकुमारसमितितमसाखिलमेव कुर्वता नितमसाधारणश्चिह्नः प्रत्यतरसध्यमवेत्य मानुषास्त्रतमिति प्रणुत्य गुरुभक्तिभ तमुदीक्ष्य खरांशुवदुरीक्ष्यं Jain Education International चन्द्रप्रमचरितम् सर्ग श्लोक पृष्ठ श्लोकांश ८ १ १९६ तमुदीक्ष्य भासुरमशीतरुचि तमुपायनैः समुपगम्य सद ७० तमुपेत्य शक्रवचनेन नरप१६ ४५ ३९७ तमेत्य सर्वावसरव्यवस्थितं १८ ८४ ४४४ तं महास्त्रैर्महासेनश्चकार १८ ५२ ४३८ तयोर्द्वयोरपि नृपयोः प्रता१८ १५३ ४५८ तयोर्बभूव तुमुलं रणधू१६ ३४ ३९३ तरसोभयवेतनैर्वशीक्रि१६ ४८ ३९८ तरुराजयः सकुसुमाः कुसु२ १३ ३३ तरुविटपशिखावसक्तहस्ता ५ तव कापि शशिप्रभाभिधा२ ९२ ५५ तव कार्यविदोऽभिजल्पितुं ____६ २९ २२२ तव कोतिभिरेव सर्वदिग्वि- १३ २५ ३१४ तव तात न युक्तमाकुलत्वं ६ ३१ १४८ तव दर्दनं जगदधीश विद- तव नाथ यश्चरणयुग्ममवि२२ १४६ तव मानधनाखिलप्रकारैः १२ २० २८४ तव संनहनं नाथ लघ१५ ११७ ३७३ तस्माज्जज्ञे पुनरपि चतुर्गो ५ २५३ तस्मात्करोमि तकिचिन्नज६ ९२ १६४ तस्मात्स्ववेदने सिद्धे ४ ८ ९६ तस्मादकर्तकं शास्त्रं २ १६ ३४ तस्मादनादिनिधनः स्थितो११ ७७ २७३ तस्मादशेषविकश्चिद ७ ८३ १९१ तस्मादुपप्लुतं सर्व तत्त्वं १२ १०८ ३०६ तस्माद्भवान्तरभवादशुभा ५ १३ ११९ तस्माद्विषयविज्ञानमप्रत्यक्ष१८ ७६ ४४३ तस्मान्न दुष्टकरिणो यदि ११ ६८ २७१ तस्मान्नरविशेषोऽसौ ११ ७० २७१ तस्मिन्काले सह परिजनैर्य- ११ ५९ २६८ तस्मिन्गर्भावतारं कृतवति ६ ५६ १५४ तस्मिन्नधीताशिषि साधु१२ १०९ ३०६ तस्मिन्नम्बुदगम्भीरे दिग- १७ ४५ ४१५ तस्मिन्मृगाङ्क इव सर्वमनो- १० ११ २३३ तस्मिन्विधाय महतोम् १५ ११५ ३७२ तस्य भुक्त्युपसर्गाभ्यां तस्य मन्थरचतुष्टयाधिका१७ ४१ ४१४ तस्य मारुतविलोलमूर्तिभि६१०१ १६६ तस्य वाजिखरजै रजश्चय For Private & Personal Use Only १५ ७ ३४९ १७ ८८ ४२६ १५ १४४ ३७८ २ ६१ ४५ २ १०५ २ ८८ २ १०८ २ ४७ २ ५९ ४५ ११ ८५ २७६ १७ ८३ १६ ६९ १५ २ ३ ५७ ८७ ३ ६१ ८८ १८ १३६ ४५५ ७ ७३ १८९ ७ ७४ १८९ ७ ६१ १८६ www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy