SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ₹८ ४१ १४९ mr ३५२ आप्तमीमांसा-तत्त्वदीपिका आत्मनि सति परसंज्ञा ( बोधिचर्यावतारपंजिका पृ० ४९२ ) आत्मशरीरेन्द्रियार्थबुद्धिमनः ( न्या० सू० १।१९) आत्माऽपि सदिदं ब्रह्म ( बृहदा० वार्तिक ) १८० आत्मा ब्रह्मेति पारोक्ष्य- ( बृहदा० वार्तिक ) १८० आद्ये परोक्षम् ( तत्त्वार्थसूत्र ११११) ३२२ आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते ( वेदान्तदर्शन ). आप्तेनोच्छिन्नदोषेण ( रत्नकर० श्रावका० ५ ) आशेरते सांसारिकाः पुरुषाः ( योगसूत्रवृत्ति पृ० ६७) २७ इच्छाद्वेषाभ्यां बन्धः वैशेषिकदर्शन ) इह नीलादेरर्थात् ज्ञानं द्विरूपम् ( तर्कभाषा पृ० ११) ईश्वरासिद्धेः ( सांख्यसू० ११९२ ) २५ उत्पादव्ययध्रौव्ययुक्तं सत् ( तत्त्वार्थसूत्र ५।३०) १२४ उपयोगो लक्षणम् ( तत्त्वार्थसूत्र २।८ ) ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् १११ ऊर्णापक्ष्म यथैव हि करतल- ( माध्यमिकका० वृति पृ० ४७६ ) एकद्रव्यमगुणं संयोगविभागे- ( वैशे० सू० १११।१७) एते पञ्चान्यथासिद्धाः ( कारिकावली का० २१) । एवं त्रैविध्यमापन्नः संसर्गाभावः ( कारिकावली का० १३ ) औत्सुक्यनिवृत्यर्थं यथा ( सांख्यका० ५८) । करतलसदृशो बालो न वेत्ति ( माध्यमिकका० वृति पृ० ४७६ ) कः सौत्रान्तिकार्थः । ये सूत्रप्रामाणिकाः ( स्फुटार्था पृ० १२) किन्नु स्यादेकता न स्यात् तस्यां चित्रमतावपि किं स्यात् सा चित्रतैकस्याम् ( प्रमाणवा० २।२१०) क्रियावत् गुणवत् समवायिकारणमिति ( वैशे० सू० १।१।१५) क्वचिन्निर्णीतमाश्रित्य ( तत्त्वार्थश्लोकवा० १।१।१४० ) १२९ क्वचित्प्रयुज्यमानः स्याच्छब्दः (अष्टश० अष्टस० पृ०) ३२८ कायवाङ्मनःकर्म योगः ( तत्त्वार्थसूत्र ६।१) २९१ कार्येऽर्थे चोदनाज्ञानं स्वरूपे किन्न तत्प्रमा कार्यायोजनधृत्यादे: ( न्यायकुसुमाञ्जलि ५।१) क्लेशकर्मविपाकाशयैरपरामृष्टः ( योगसू० ११२४ ) गुणदर्शी परितृष्यन् ( बोधिचर्यावतारपंजिका पृ० ४९२ ) गुणपर्ययवद् द्रव्यम् ( तत्त्वार्थसूत्र ५।३८) __ २४०, ३३८ गृहीत्वा वस्तुसद्भावम् ( मी० श्लो० अभावप० श्लो० २७) Mov MO ४६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001836
Book TitleAptamimansa Tattvadipika
Original Sutra AuthorN/A
AuthorUdaychandra Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy