SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ षट्पदः पुष्पमध्यस्थं स एव त्वं स एवाहं संतप्तायसि संस्थितस्य सज्जनचित्तवल्लघुतरं सत्यं चेत्तपसास्ति सत्यं मित्रैर्मृषा स्त्रीभि सत्सङ्गसुरवृक्षस्य सदाचारप्रवृत्तानां सद्भिः सह विरोधोऽपि सन्तो नियममर्यादां सन्तोषं यान्ति दातारः सन्निधौ निधयस्तस्य सन्मित्र धीर्मित्रमपास्तदुःखं सपत्नीदर्शनं दूरे श्रुतं समानेऽपि हि सम्बन्धे समायातेष्वर्थे सम्पतिप्रकरस्तदीयसदना सम्पत्तौ नियमः सम्पत्त्युपरि सम्पत्ति: सम्प्रति न कल्पतरवो सम्बन्धिनोऽपि प्रणयं सम्बन्धी प्रणयैः सरः सरस्वती स्थिता सरोवरमिवाऽवारि सर्पक्रीडामिवाव्रीडां स सर्वज्ञो जितरागादि सर्वत्राप्यधिगम्यन्ते सर्वत्रोद्गतकन्दला वसुमती सर्वदा सर्वदोऽसीति सर्वनाशे समुत्पन्ने Jain Education International २३८ ६९ २७० २४९ १४२ १४६ ५५ २६९ १६२ १७ ५४ २७५ २३५ ७५ ६६ १७१ ४० २४२ ६२ १८३ १४३ २६७ २७८ ६६ ६३ ३ २७४ १८४ २७८ २२२ सहसा विदधीत न क्रिया सा कलाः कलयामास सा कलाः कलयामास साक्षाद् दृष्टापराधोऽपि सिंहो बली द्विरदसूकरमांसभोजी सिंहो वार्धकिनाऽक्षेपि सिद्ध्यन्ति तस्य कार्याणि सिद्धये निजकार्याणां, सिद्धिः सत्त्ववतां पुंसां सीदन्ति सन्तो विलसन्त्यसन्तः सुगतिरनतिदीर्घा सुतं विमुच्य ग्रहणे सुरालये सुधाखण्डा हि सा जिह्वो सुधीः शास्त्रे बली युद्धे सुभ्रुवां कुटिलचेष्टितौक सुरूपं पितरं दृष्ट्वा सुरूपं पुरुषं दृष्ट्वा सुरूपाः पञ्च योद्धारः सुरैः कृता अपि प्रश्नाः सुशिक्षितोऽल्पोऽपि सूर्यं भर्त्तारमुत्सृज्य सृजति बहुनखाङ्कं सेतुं गत्वा समुद्रस्य सोहार्दं निकृतिस्तनुं गदगणः सौवर्णकं गृहाणैकं स्त्री कान्तं वीक्ष्य स्त्री कान्तं वीक्ष्य नाभि स्त्री पुंवच्च प्रभवति स्त्रीणां गुह्यं न वक्तव्यं स्त्रीणां गुह्यं न वक्तव्यं स्थानं शून्यगृहं वियः स्थैर्यं क्वापि भवेत्पुंसां For Private & Personal Use Only २२९ २४१ २४१ २०३ १३६ १९० ४० ८४ १३८ ३७ २०६ ८३ १८२ ७९ १६८ २१७ ३७ ३७ २७२ २३१ ८८ २०६ २३० ५१ ४७ २०७ २८० २७३ १६५ १६६ ६३' १४३ www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy