SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४० ] [ गाथा १३-१४ स्यैव चरमसमये संख्येयगुणहीनं जातम्, अर्थात्संख्येयभागमात्रं भवति, नाऽधिकम् । उक्तञ्च पञ्चसङ्ग्रहे – “जा करणाईए ठिई करणंते तीइ होइ संखंसो " - संप्रति रसघातोऽभिधीयते " अणुभाग" इत्यादि, अशुभानां प्रकृतीनां यदनुभागसत्कर्म, तस्याऽनन्ततमं भागं मुक्त्वा शेषानन्ताननुभागानन्तर्मुहूर्तेन कालेन विनाशयति, अनन्तगुणहीनं करोतीति यावत् । ततः पुनरपि द्वितीयेऽन्तर्मुहूर्ते तस्य प्राङ्मुक्तस्याऽनन्ततमस्य भागस्या - नन्ततमभागं मुक्त्वा शेषानन्ताननुभागानन्तर्मुहूर्तेन कालेन विनाशयति । एवं प्रत्यन्तर्मुहूर्त - मशुभप्रकृतीनामनुभागसत्कर्माऽनन्तगुणहीनं करोतीत्यर्थः । अत्र रसघातस्याऽन्तर्मुहूर्त स्थितिघातस्याऽन्तमुहूर्तात्संख्येयगुणहीनं भवति । ततः “अणुभागकण्डगाण" इत्यादि, अनेकान्यनुभागखण्डानि सहस्राण्येकस्मिन स्थितिखण्डे व्यतिक्रामन्ति । "ठिइकण्डसहस्सेहिं” इत्यादि, तेषां स्थितिखण्डानां सहस्र: "बीयं" इत्यादि, द्वितीयमपूर्वकरणं ममानयति = परि समापयति । अपूर्वकरणस्य प्रथमसमये स्थितिघातो रसघातश्च युगपदारभ्येते, एकस्मिश्च स्थितिघाते सहस्राण्यनुभागखण्डानि भवन्ति । ततोऽनन्तरसमये नूतनः स्थितिघात आरभ्यते, तद् रसघातोऽपि नूतन आरभ्यते, एतेन स्थितिघाताSSरम्भे सति नियमतो रसघाताऽऽरम्भो भवति, किन्तु रसधातारम्भे स्थितिघाताऽऽरम्भस्याऽनैयत्यम् । तथा चाडपूर्णकरणे परिसमाप्यमाने चरमस्थितिखण्डं चरमाऽनुभागखण्डश्च युगपत्परिसमाप्येते । एकस्मिन् स्थितिघाताद्धायां सहस्राणि रसघातानि भवन्ति । तत्र प्रतिरसघाते यदनन्ततममागमवशिष्यते, शेषाणि च भागानि विनाश्यन्ते तत्सर्वमसत्कल्पनया प्रदर्श्यतेअपूर्वकरणं प्रविशतो जीवस्य १००० कोट्यः रसस्पर्द्धकानि सत्तायां भवन्ति । स्थितिघाताद्वाः घातितानुभाग स्पर्द्धकानि अवशिष्टानुभाग स्पर्द्धकानि प्रथम स्थितिघाताद्वायाम् प्रथमेऽनुभागकण्डके ६०० कोट्यः १०० कोट्यः ६० १० ६ १ द्वितीय तृतीय 22 Jain Education International 19 द्वितीये तृतीये प्रथमे द्वितीये तृतीये प्रथमे द्वितीये तृतीये उपशमनाकरणम् " "" 23 11 37 39 19 " 19 31 १० लक्षाणि Σ 39 ० सहस्राणि ६ सहस्राणि ६ शतानि नवनि: ( 10 ) For Private & Personal Use Only 91 कोटी १० लक्षाणि १ लक्षम् १० सहस्राणि १ १ सहस्रम् शतम् दश (१०) www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy