SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् ] चित्रम् १ पृष्ठम् ३७ Jain Education International यथाप्रवृत्तकरणम् पूर्व-भूमिका अन्तर्मुहूर्तप्रमाणम् अन्तर्मुहूर्तप्रमाणा कर्म दलिकवती स्थितिः । यथाप्रवृत्तकरणे वक्तव्यताया उपसंहारः पूर्ववदुत्तरोत्तरस्थितिवन्ध पत्योपमसंस्थेय भागो अपूर्वकरणत: संस्थातगुणकालः । प्रतिसमयस्येला प्रदेशाध्याय स्थान यमाय स्थानामनुसृष्टि स्थितिपातासात गुण श्रेणयश्च न भवन्ति 1+ 2. 3. 6. 7. M. 9. 10 11 12 13 14 15 16 पर्याप्त चेद्रयः। लब्धजययुक्तः । प्रतिसमयमनन्तगुणा प्रवर्धमाना । अन्यतमे वर्तमानः। अन्यतमे योगे वर्तयाम: । अन्यतमे वेदे वर्तमान अन्यतमे कमाये वर्तमानः । अन्यतमायां शुभलेश्यायां वर्तमानः । आयुर्वसप्तप्रकृती प्रत्यक स्थितिबन्धसागरोपम कोटाकोट प्रमाण: सोि पोपमसंख्येयभागहीनो भवति। अनुमान द्रिस्थानक शुभानां चतुस्थानको तु आगो भवति, सो/पि प्रतिममयं शुभानामनन्तगुणयुद्धे शुभानी चानन्तगुणहीनो भवति। योगानुत्कृष्टो मध्यमो जयन्यो वा प्रदेशबन्ध प्रकृतिमत्ता स्थितिसत्ता प्रत्युषय स्थित्युक्यः अनुभागोय प्रवेशोय 17 18. 19 20 पूर्व भूमिकायां वक्तव्यताया उपसंहारः For Private & Personal Use Only अनुभागमत्ता प्रदेशसत्ता [ 26 www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy