SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ऊ अहं नमः । श्रोशंखेश्वरपार्श्वनाथो विजवतेतमाम् ।। सिद्धान्तमहोदधि-श्रीमद्विजयप्रमसूरीश्रेभ्यो नमः । श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितविशालगच्छाधिपतिसिद्धान्तमहोदधि-सच्चारित्रचुडामणि-कर्मशास्त्रनिष्णात-प्रात:म्मरणीयाचार्यशिरोमणि-श्रीमद्विजयप्रेमसूरीश्वरा. न्तेवापिस्याद्वादनयप्रमाणविशारदाचार्यदेवश्रीमद्विजयभुवनभानुसूरीश्वर-शिष्य प्रशिष्य-सिद्धान्तदिवाकराचार्यदेवश्रीमद् विजयजयघोषसूरीश्वर-धर्मजित्सूरीश्वरहेमचन्द्रसूरीश्वर-गुणरत्नसूरीश्वर-संगृहीतपदार्थकया मेवाडदेशोद्धारकाचार्यदेवश्रीमद्विजयजितेन्द्रसूरीश्वरान्तिपदाचार्यदेवश्रीविजयगुणरत्नसूरीश्वरविरचितया प्रेमगुणाख्यवृत्त्या विभूषितं श्रीपूर्वधराचार्यदेवश्री शिवशर्मसूरीश्वरसंदृब्धं कर्मप्रकतिगतमुपशमनाकरणम् श्रेयो दिशतु वः पार्थः शङ्केश्वरपुराधिपः। यस्याऽचिन्त्यप्रभावोऽत्र कलिकाले विजृम्भते॥१॥ कर्मपङ्कविनिमुक्ता लोकालोकविलोकिनः । लोकन्ते सर्ववस्तूनि सिद्धाः पुनन्तु मां जडम् ॥२॥ नमामि शिवशर्माणं कर्मशास्त्रविशारदम् । येन विरचितं शास्त्र कर्मप्रकृतिनामकम् ॥३॥ प्रणम्य तानभिनौमि निष्णातान् कर्मशास्त्रे विशेषतः । सुशासनधुरा येः समोह्यत प्रेममूरिभिः॥४॥ प्रणम्य गुरुवर्यादीन् स्मृत्वा च श्रुतदैवतम् । मयोपशमनानामकरणं वय॑ते मुदा ॥५॥ कर्मसाहित्यवारिधिनदीष्णा भारतवर्षविद्याचञ्चवो भवाऽब्धिमज्जत् त्रिभुवनजनपोतायमानाः सम्यग्दर्शनज्ञान चारित्ररत्नत्रयरक्षणकपगयणा अनेकवालयुववृद्धानां संयमपथे प्रेग्का अज्ञाननिभिरदिवाकरायमाणाश्चतुर्विधसंघचकोर चन्द्रायमाणाः कुसुमशरोन्मीलितनेत्रशंभवः सुहृदयमै द्वान्तिकचक्रवर्तिनः कन्दर्पोत्पन्नतापशिशिगयमाणा विषयोत्पन्नतीव्रीष्मम लिलायभाना मनमानसमत्तमयूरप्रावृषेण्यधनघनायमाना अनूचानसंक्रन्दनाः पियूषवाचः प्रातःस्मरणीयाः पूज्याः सिद्धान्तमहोदधयः आचार्यदेवाः श्री प्रेमसूरीश्वरा मयि सुप्रसन्ना भवन्तु । ., शक्तिविकला अपि जना गुरुकृपया दुष्कराणां कार्याणां पारं यान्ति इत्येव श्रद्धया मयाऽस्मिन् ग्रन्थे प्रयत्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy