SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २३४ ] उपशमनाकरणम् [ गाथा ६२ सम्यक्त्वेन सह प्रतिपततः यथाप्रवृत्तकरणकालः । उक्तं च कषायप्राभृतचूर्णी - "उवसामगस्स पढमसमय अपुव्वकरण पहुडि जाव पडिवदमोणगस्स चरिमसमयअपुव्वकरणोति तदो एत्तो संखेज गुणकालं पडिणियत्तो अधापवत्तकरणेण उवसमसम्मत्तमणुपालेदि ।” इति । भावार्थः पुनरयम् - यद्यप्यारोहकाऽपूर्वकरणप्रथमसमयादारभ्य प्रतिपातुकाऽपूर्वकरण चरमसमयपर्यन्तं विद्यमानकालतो यथाप्रवृत्तकरणकालस्य संख्यातगुणत्वे न कश्चिदोषः, तथाऽपि यथाप्रवृत्तकरणकालेन स्वभावसंयतो विवक्षितव्यः । यथाप्रवृत्त करणं व्यतिक्रम्य प्रतिपातुकः प्रमत्तसंयत गुणस्थानकं प्रतिपद्यते ततः परं यत्करोति तद्वयाजिहीर्षु राह किच्चा पमत्ततदियरठाणे परिवत्तिवहुसहराणि । हिट्टिला गांतरदुगं श्रासाणं वा वि गच्छेज्जा ॥ ६२ ॥ -- प्रतिपातुकः प्रमत्तगुणस्थानके विश्राम्यति, यथा समुद्रतरणश्रान्तपुरुषस्तदे यद्वा सङ्ग्रा - मागणविनिर्गतपुरुषो युद्धाङ्गणबहिर्भूमौ विश्राम्यति, ततः परं 'पमत्ततदियर ठाणे' इति, प्रमत्ताऽप्रमत्तसंयत गुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परावृत्तीः कृत्वा प्रतिपातुकः 'हिडिल्लाणंतरदुगं' त्ति, अधस्तनगुणस्थानकद्विकं देशविरताऽविरतलक्षणं गच्छति कोऽपि देशविरतिं प्रतिपद्यते कश्चिच्चतुर्थगुणस्थानकं लभत इत्यर्थः । तत्र यदि देशविरतिं प्रतिपद्यते, तहिं गुणश्रेण्यायामममित्रर्ध्य गुणश्रेणि करोति, यत एकादशगुणश्रेणिषू तरोत्तरगुणश्रेण्यायामः संख्यातगुणहीनो भवति । कृत्वा प्रमत्ततदितरस्थानयोः परिवृत्ती बहु सहस्राणि । प्रधस्तादनन्तरद्विकमासादनं वाऽपि गच्छेत् ।। ६२ ।। इति पदसंस्कार: "आसान" मित्यादि, 5 कश्विदौपशमिकसम्यक्त्वाऽद्धाया उत्कृष्टतः षट्स्वावलिकासु शेषासु जघन्यतः समयमात्रे शेषे सास्वादनभावमपि भजेत् सास्वादन गुणस्थानकं प्राप्नुयादित्यर्थः । श्रेणिगतोपशमिकसम्यक्त्वकाले म्रियमाणः कस्यां गतावुत्पद्यत इति शङ्कापरिहारार्थमाह फ्र उपशमश्रेणितः पतन् केषाञ्चिन्मतेन सास्वादनं गच्छति केषाखिमतेन पुनर्न प्राप्नोतीति लब्धिसारग्रन्यकाराः । अक्षराणि त्वेत्रम् Jain Education International तःससमत्तद्धाए असज मं देससंजमं वाऽपि I गच्छेज्जावलिछक्के से से सासणगुणं वापि ॥३४८ ॥ जदि मरदि सासणो सो णिरयतिरिक्ख णरं ग गच्छादि । णियमा देवं गच्छदि जइवसहमुणिदवयणेण ।।३४६ ॥ उवसम सेढीदो पुरण ओदिष्णो सासणं ण पाठणदि । भूदबलिणाहणिम्मल सुत्तस्स फुडो देसेण ।। ३५० ।। For Private & Personal Use Only . www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy