SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १६८ ] उपशमनाकरणम [ गाथा ४९ च्छिद्यते तदानीं च कषायप्राभृतचूर्णिकारमतेन प्रत्यागालोऽपि व्यवच्छिद्यत इत्युक्तम् उदीरणा तावद्वक्तव्या, यावदावलिका शेषा भवति । उदीरणावलिकायाश्चरमममय इमो पदार्था भवतः (१) संज्वलनमायालोभयोः स्थितिबन्ध एकमासिकश्शेषाणां च संख्येयानि वर्षाणि । (२) तदानीं च संज्वलनमायाया जघन्यस्थित्युदीरणा तदुदयस्य च चरमसमयः । ततोऽनन्तरसमये प्रथमस्थितेरावलिकाप्रमाण क ले शेप इत्यर्थः, अमी पदार्था प्रवर्तन्ते (१) संज्वलनमायाया बन्धोदयोदीरणा व्यच्छिद्यन्ते (२) अप्रत्याख्यानावरणप्रत्याख्यानावरणमायाद्विकं सर्वथोपशान्तं भवति (३) प्रथमस्थितेरवशिष्टा लिंका तथा समयोनालिकाद्वयबद्धं दलिय विमुच्य सर्वमन्यत्संज्वलनमायाया दलमुपशान्तम संज्वलनलोभमनुभवन मायाप्रथमस्थितेरवशिष्टावलिका स्तिबुकमंक्रमेण संक्रमयति तथा समयोनाबलिक द्वये बद्धं दलिक.मपि तावता कालेन पुरुषवेदोक्तप्रकारेण संक्रमयत्युपशमयति च । संज्वलनलोभोपशमना- यस्मिन् समये मायाया बन्धोदयोदीरणा विच्छिद्यन्ते तस्मिन्नेव समयेऽमी पदार्था प्रवर्तन्ते-(१)द्वितीयस्थितिसक शात्संचलनलोभम्य दलिकं गहीत्वा संज्वलनमानवत्प्रथमस्थितिं करोति वेदयति च । अतो मूलकार संज्वलनलोभस्य प्रथमस्थितेप्रमाणमाह लोभस्स बेतिभागा बिइभागोत्थ किट्टिकरणादा। एगफडगण अणंतभागो उ ता हेट्टा ॥४१॥ लोभस्य द्वौ त्रिभागो, द्वितीयत्रिभागोऽन्न किट्टकरण द्धा । एकस्पर्धकवर्गणानन्तभागस्तु ता प्रधस्त त् ॥ ४९ । इति पदसंम्कार: * लोभवेदकाद्धाया द्वित्रिभागप्रमाणां प्रथमस्थिति सेति । इदमुक्तं भवति, लोभत्र यो:शमनाप्रथपसमयादारभ्याऽनिवृत्तिकरणचरमसमयपर्य तं संज्वलनबादरलोभवेदककालो भवति, ततः परं सूक्ष्मसंपरायचरमसमयपर्यन्तं सक्षमलो भवेदककाली भवति, उभावपि मिलित्वा लोभवेदकाऽद्धा आन्तर्मोहुर्तिकी. तस्यास्त्रयो विभागाः कतव्या । नत्र द्वयोस्त्रिभागमोद्वितीय स्थितितः ममाकृष्य "मायासंज्वलनप्रथम स्थिता प्रावलिकात्रयं यावदवशिष्यते तावदप्रत्याख्यानावरणप्रत्याख्यानावरमायाद्वयद्रव्यं मायासंज्वलने सड़क्रमयति ततः परं संक्रमाणावल्यां संज्वलनलोभे संक्रमयति (लब्धिसार २७६ टोका) *लब्धिसारेऽपि द्वित्रिभागतोऽधिका प्रथमस्थितिरुक्ता तद्यथा-"स च लोमकालोऽन्तमुहतमात्र: इदं संख्यातेन खण्डयित्वा तद्बहुमागं त्रिषु स्थानेषु विमज्य स्थापयेत् पुनस्तदेकभार्ग संख्यातेनखण्डयित्वा बहुमागं प्रथमस्थाने दद्यात् । पुनरवशिष्टंकभागमपरेण संख्यातेन खण्डयित्वा तद्बहभागं द्वितीयस्थाने दद्यात् तदेकमागं तृतीयस्थाने दद्यात् । अत्र प्रथमभाग; संज्वलनबादरलोभवेदकाऽद्धा प्रथमार्थः । द्वितीयमागः समसंपरायकालः। प्रत्र प्रथमद्वितीयभागयोमलने लोमवेदकाऽद्धात्रिभागमात्र साधिकं प्रथमस्थितिप्रमाणं भवति ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy