SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अपबहाव स्वामित्वञ्च ! देशविरते रधिकार. (१) सव्वयोवा जहणिया अणभागखंडय रक्कीरणद्वा । (२) उक्कसिया अण भागवण्डयउकीरणहा विसेसाहिया । {३) जहणिया विदिखण्डयरकीरणडा जहणिया. हिदिबंधगडा च दावि तुल्लाओ संग्वेज्जगुणाओ। (४) उक्कस्सियाओ विसेसाहियाओ । (५) पढमसमयसंजदासंजदपहुडि जं एगताणुवदीए वडदि चरित्नाचरिन पज्जतपहिं एसो वड्डि कालो संग्वजगुणो । (६) अपुवकरणहा संग्वजगणा । ७) जहणिया संजमासंजमहा सम्मत्तडा मिच्छत्तडा संजमहा असंज. महा संम्मामिच्छत्तडा च एदाओ छप्पि अद्धाओ तुल्लाओ संग्वेज गुणाओ। (८) गणसेढी संग्वजगुणा । (६) जहणिया अथाहा संखेजगणा । १०) उक्कम्सिया अवाहा संग्वेजगणा । (११) जहण यं द्विदिवंडयां असंग्वेजगणं । { १२) अपुवकरणस्स पढम जहण्ण यं हिदिग्वंडयं संग्वजगणं । (१३) पलिदोवमं संग्वजगणं । (१४) उक्कस्सियं हिदिखण्डय संग्वेजगणं । (१५) जहण्णओ हिदिबंधो संग्वज गणो । (१६) उक्कोसओ हिदिबंधो संग्वजगणो। (१७) जहणणयं हिदिसंतकम्मं संग्वजगणं । (१८) उक्कस्सय हिदिसंतकम्मं संग्वेजगणं ।" इति । २ अथ स्वामित्वरुपणासंयतासंयतलब्ध्याख्यदेशविग्तेः स्वामी संज्ञी पञ्चेन्द्रियस्तियङ् मनुष्यो वा भवति । तत्र जघन्यमयतासंयतलब्धिरल्पा । तत उन्कृष्टमंयताऽसंयतलब्धिरनन्तगुणा । गुणकारश्च सर्वजीवगुणिताऽनन्तराशिप्रमाणः । संयमाऽसंयमयोग्योत्कृष्ट संक्लेशं प्राप्याऽनन्तरसमये मिथ्यात्वं गमिप्यतो मनुष्यस्य जघन्या संयताऽसंयतलब्धिर्भवति । तथाऽनन्तरसमये सर्वविरतिं प्रतिपत्स्यमानम्य देशविरतस्य मनुष्यम्योत्कृष्टा संयताऽसंयतलब्धिर्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy