SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् ] संख्येयभागाः उपशान्ताद्वा पशान्ताद्वातोऽन्तरकरणं संख्येयगुणम्) अनिवृत्तिकरणम् (कषायप्राभृतचूर्णि कारमतेनो अन्तरकरणम् संख्येय भागा: यन्त्रकम्-४ ब अनिवृत्तिकरणतोऽन्यतरसम्यक्त्वप्राप्ति यावत् चित्रम् 8. द्वितीय स्थितिः सम्यङ्गमिथ्यात्वम् संशोधनम् अपूर्वकरणम् Jain Education International 'प्रथमस्थितिः e —अत्र चित्रमध्ये अनिवृत्तिकरणे प्रथम स्थितिसंख्येयभागाः मुद्रितां तत्स्थाने संख्येयभागः बोद्धव्यः । सम्यक्त्वम् द्वितीय स्थितितो दर्शनत्रिकस्य दलं गृहीत्वाऽऽ• वलिकायां गोपुच्छाकारेण निषेकं विरचयलि । [ 57 → द्वितीयस्थिते. प्रथमनिषेक: । दर्शन त्रिकोऽन्यतरस्य चोदय: । 2-5 मिथ्यात्वस्य गुरणसंक्रमो निवर्तते, विध्यातसंक्रम च प्रवर्तते । शेषकर्मरणां स्थितिघातादय: निवर्तन्ते । * अन्तरकररणस्य प्रथमसमये सम्यग्दृष्टि: सन् द्वितीयस्थितिगत मिथ्यात्वदलमनुभागभेदेन त्रिधा करोति, मिथ्यात्वस्य गुणसंक्रमप्रारम्भः । 5 मिथ्यात्वचरमोदयः स्थितिबन्धश्च ततो व्यवहियेते । आवलिकाशेष उदीरणा व्यवच्छिन्ना । मिथ्यात्वस्य च स्थितिघातरसघातयोनिवर्तनम् ) x श्रावलिकाद्वयशेष आगालो मिथ्यात्वगुणश्रेणिश्च व्यवच्छिद्यते । 3- अन्तरकरणे जाते मिथ्यात्वप्रथमस्थितिः । 4- - गुणश्रेणिशिरः । 5- प्रपूर्वक रणान्तर्मुहुर्तम्, अनिवृत्तिकरणं चान्तर्मुहूर्तम्, उभे करणे मिलिते अप्यन्तमुहूर्तप्रमाणम् । O For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy