________________
उपशमनाकरणम् ]
संख्येयभागाः
उपशान्ताद्वा
पशान्ताद्वातोऽन्तरकरणं संख्येयगुणम्) अनिवृत्तिकरणम् (कषायप्राभृतचूर्णि कारमतेनो
अन्तरकरणम्
संख्येय भागा:
यन्त्रकम्-४ ब अनिवृत्तिकरणतोऽन्यतरसम्यक्त्वप्राप्ति यावत् चित्रम्
8. द्वितीय स्थितिः सम्यङ्गमिथ्यात्वम्
संशोधनम्
अपूर्वकरणम्
Jain Education International
'प्रथमस्थितिः
e
—अत्र
चित्रमध्ये अनिवृत्तिकरणे प्रथम स्थितिसंख्येयभागाः मुद्रितां तत्स्थाने संख्येयभागः बोद्धव्यः ।
सम्यक्त्वम्
द्वितीय स्थितितो दर्शनत्रिकस्य दलं गृहीत्वाऽऽ• वलिकायां गोपुच्छाकारेण निषेकं विरचयलि ।
[ 57
→ द्वितीयस्थिते. प्रथमनिषेक: । दर्शन त्रिकोऽन्यतरस्य चोदय: ।
2-5 मिथ्यात्वस्य गुरणसंक्रमो निवर्तते, विध्यातसंक्रम च प्रवर्तते । शेषकर्मरणां स्थितिघातादय: निवर्तन्ते ।
* अन्तरकररणस्य प्रथमसमये सम्यग्दृष्टि: सन् द्वितीयस्थितिगत मिथ्यात्वदलमनुभागभेदेन त्रिधा करोति, मिथ्यात्वस्य गुणसंक्रमप्रारम्भः ।
5 मिथ्यात्वचरमोदयः स्थितिबन्धश्च ततो व्यवहियेते ।
आवलिकाशेष उदीरणा व्यवच्छिन्ना । मिथ्यात्वस्य च स्थितिघातरसघातयोनिवर्तनम् ) x श्रावलिकाद्वयशेष आगालो मिथ्यात्वगुणश्रेणिश्च व्यवच्छिद्यते ।
3- अन्तरकरणे जाते मिथ्यात्वप्रथमस्थितिः । 4- - गुणश्रेणिशिरः ।
5- प्रपूर्वक रणान्तर्मुहुर्तम्, अनिवृत्तिकरणं चान्तर्मुहूर्तम्, उभे करणे मिलिते अप्यन्तमुहूर्तप्रमाणम् ।
O
For Private & Personal Use Only
www.jainelibrary.org