________________
उपशमनाकरणम् ]
अन्तरकरणं कुर्वतः प्रथमस्थितेश्चित्रम् (गाथा - 16-17 )
अन्तरकरणगता स्थिति:
द्वितीयस्थितिः
अन्तः सागरोपम कोटाकोटि प्रणाम
Jain Education International
अन्तरकरणगता स्थितिः (अन्तर्मुहूर्त प्रमाणा)
प्रथमस्थितिः
तथाण
अन्तरकरण दलिका
गुणश्रेणिशिरः
For Private & Personal Use Only
मथमस्थितौ
स्पष्टीकरणम्
(1) प्रथमस्थिति :- श्रन्यतमस्य यस्य वेदस्य, यस्य च कषायस्योदयः, तयो. प्रथम स्थितिः, तस्याञ्चाऽन्तरणत उत्कीर्यमाणं दलिकं प्रक्षिपति । प्रयन्तु विशेषः – वेद्यमानवेदप्रथमस्थितितो वेद्यमान कषाय प्रथमस्थितिविशेषाधिका बोध्या ।
[ 53
(2) गुणश्रेण्या आयाम: - स च कररणद्वयकालतो विशेषाधिकः । तस्य च संख्येयतमभागमन्तरकरणं कुर्वन् घातयति ।
(3) अन्तरकरणगता स्थिति. - तस्या दलमुत्कोर्याऽन्तरकरणं क्रियते । उत्कीर्यमाणं च दर्ल प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिप्यते ।
(4) गुणश्रेणिशिर अनेन चिह्न ेन गुणश्रेणिशिरः प्रदर्शितम् । (5) यत्र दलिकं प्रक्षिपति, तत्
अनेन चिह्न ेन दर्शितम् ।
www.jainelibrary.org