SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् ] अन्तरकरणं कुर्वतः प्रथमस्थितेश्चित्रम् (गाथा - 16-17 ) अन्तरकरणगता स्थिति: द्वितीयस्थितिः अन्तः सागरोपम कोटाकोटि प्रणाम Jain Education International अन्तरकरणगता स्थितिः (अन्तर्मुहूर्त प्रमाणा) प्रथमस्थितिः तथाण अन्तरकरण दलिका गुणश्रेणिशिरः For Private & Personal Use Only मथमस्थितौ स्पष्टीकरणम् (1) प्रथमस्थिति :- श्रन्यतमस्य यस्य वेदस्य, यस्य च कषायस्योदयः, तयो. प्रथम स्थितिः, तस्याञ्चाऽन्तरणत उत्कीर्यमाणं दलिकं प्रक्षिपति । प्रयन्तु विशेषः – वेद्यमानवेदप्रथमस्थितितो वेद्यमान कषाय प्रथमस्थितिविशेषाधिका बोध्या । [ 53 (2) गुणश्रेण्या आयाम: - स च कररणद्वयकालतो विशेषाधिकः । तस्य च संख्येयतमभागमन्तरकरणं कुर्वन् घातयति । (3) अन्तरकरणगता स्थिति. - तस्या दलमुत्कोर्याऽन्तरकरणं क्रियते । उत्कीर्यमाणं च दर्ल प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिप्यते । (4) गुणश्रेणिशिर अनेन चिह्न ेन गुणश्रेणिशिरः प्रदर्शितम् । (5) यत्र दलिकं प्रक्षिपति, तत् अनेन चिह्न ेन दर्शितम् । www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy