SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६४ सभाष्य-पूर्णिके निशीथसूत्र । मूत्र ३-११ विहिणिग्गतो श्रान्तः प्रतीवनिहातितो वा ताहे मोसक्किउं सुवति, गीयत्यो सीहसावयादिभए वा प्रोसक्कति, तेणभए य भयणा, अक्कंतिएसु विज्झावेति, इयरेसु ण विज्झावेति । प्रद्धाणे विवित्ता मुसिता सीतेण वा अभिभूता ताहे जो परकडो प्रगणी तत्थ विसीतंति, परकडस्स असति सयं जालेंति, सूलादिसु कज्ज काउं छारेण प्रक्कमति णिव्ववेंति वा ।।५४०२।। सावयभए आणिति व, सोउमणा वा वि बाहि णीणंति । बाहिं पलीवणभया, छारे तस्सासति णिवावे ॥५४०३॥ अण्णतो वि प्राणेति, वसहीतो बाहिं णेति । सेसं कठं ॥५४०३॥ जोति ति गतं । इदाणिं 'दीवो - दुविहो य होति दीवो, असव्वराती य सव्वराती य । ठायंते लहु लहुगा, करीस अगीतत्थमुत्तं तु ॥५४०४।। एत्ततो पाढत्तं सव्व भाणियब्वं । "णत्थि अगीतत्यो वा" गाहा (५३५४) "एयारिसम्मि" गाहा (५३५५) “जं जह गाहा (५३५६) "उस्सग्गसुयं" गाहा (५३५७) जाव ते "तत्थ सन्निविट्ठा" गाहा (५३९४) । पडिमाझामण श्रोरुभणं, लिंपणा दीवगस्स अोरुमणं । उव्वत्तण परियनण, छुक्कारण वारणोकड्डी ॥५४०५॥ जस्थ पडिमाझामणभयं होजा तत्थ तमो प्रोगासाप्रो पडिमा फेडिज्जति, जति सक्कति फेडेतुं । अह ण सति तो दीवतो फेडिज्जति, खंभकडणकुड्डाणि य लिप्पंति । अहवा - संकलदीवगो ण सक्कति उत्तारेउं ताहे वत्ती उवत्तिज्जति, णिपोलिज्जति वा, साणगोणादि वा छुक्कारिजति, पविसंता वा साणगोणादी वारिज्जंति, बही वा मोकड्डिजति, तेणगेसु वा उस्सक्किजति, सम्पादिमए वा ॥५४०५।। संकलदीवे वत्ती, उव्वत्ते पीलए य मा डज्झे । रूतेण व तं तेल्लं, घेत्तण दिया विगिचंति ॥५४०६॥ कंठा पासे तणाण सोहण, अहिसक्कोसक्क अण्णहिं णयणं । आगाढकारणम्मि, ओसक्कऽहिसक्कणं कुज्जा ॥५४०७॥ दीवगस्स जे पासे तणा, दीवग वा अहिसक्केति । "प्रोसक्कति" त्ति उस्सक्केति वा प्रणाहिं वा णेति । जं तं उस्सक्कण प्रोसक्कणं करेंति त प्रागाढे करेंति, णो प्रणागाढे ॥५४०७॥ मज्झे व देउलादी, बाहिं व ठियाण होति अतिगमणं । जे तत्थ सेहदोसा, ते इह आगाढजतणाए ॥५४०८॥ अधवा - ते साधू वियोले प्रागता देउले ठातेज्ज, मज्झे वा गामदेउलं तद्दिवसतो सागारियाउलं एवि आगता तत्थ दिवसतो ण ठायंति, बाहिं अच्छंति, विसरिएमु सागारिएसु संझाए पविसंति, १ गा० ५३५२ । २ भाष्ये गृहीत्वात् । ३ अत्र सर्वासु यत्र यत्रोदगसालादि तत्र बोइसालादि उपयुज्य क्तिव्यं भाष्यवचनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy