SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे [मूत्र-३ पणियसाला जत्थ भायणाणि विक्केति, वाणिय कुंभकारो वा एसा पणियसाला । भंडसाला जहि भायणाणि संगोवियाणि अच्छति । कम्मसाला जत्थ कम्मं करेति कुंभकारो। पयणसाला जहिं पच्चंति भायणाणि । इंधणसाला जत्थ तण-करिसभारा प्रच्छंति । वग्धारणसाला तोसलिविसए गाममझे साला कीरइ । तत्थ अगणिकुंडं णिच्चमोव अच्छति सयंवरणिमित्तं । तत्थ य बहवे चेडा एकका य सयंवरा चेडी पविसिजति, जो से चेडीए भावति तं वरेति । एयासु समासु इमं पच्छितं । ॥५३६१॥ णवरं इंधणसाला गुरुगा, आलित्ते तत्थ णासिउदुक्खं । दुविहविराहणा झुसिरे, सेसा अगणी उ सागरियं ॥५३६२।। पुबद्धं कंठं । अण्णं च इंधणसालाए झुसिरं, तत्थ दुविधा विराधणा - प्रायविराहणाए चउगुरुगा, संजमविगवणाए तत्थ संघट्टादिकं जं प्रावज्जति तं पावति । सेसासु पणियसालादिसु सागारियं पयणसालाए पुण अगणिदोसो ॥५३६२।। एयासु अववादेण ठायंतस्स इमो कमो - पढमं तु भंडसाला, तहिं सागारि णत्थि उभयकाले वि । कम्माऽऽपणि णिसि पत्थी, सेसकमेणिधणं जाव ॥५३६३।। अण्णाए वसहीए असति पढमं भंडसालाए ठाति, तत्थ उभयकाले वि सागारियं नत्थि । उभयकालो-दिया रातो य । ततो पन्छा कम्मसालाए । ततो पच्छा पणियसालाए। अहवा - कम्मपणियसालाण कमो णत्थि, तुल्लदोसत्तणतो, । सेसेसु पयण-वग्धरण-इंधणाइसु प्रसति कमेण ठाएज्जा ॥५३६३॥ ते तत्थ सन्निविट्ठा, गहिता संथारगा विही पुव्वं । जागरमाणवसंती, सपक्खजयणाए गीयत्था ॥५३६४॥ कंठ्या तत्थ वसंताण इमा जयणा पासे तणाण सोहण, प्रोसक्कऽहिसक्क अन्नहिं नयणं । संवरणा लिंपणया, छुक्कार णिवारणोकड्डी ॥५३६५ पुरातना गाथा। प्रगणिकायस्स पासे तणागि विसोहिम्जति. अक्कंतियतेणेसु वा अोसक्किजति, लीवणभएण वा प्रक्क तियतेणेसु वा उस्सक्किज्जति, गिलाणट्ठा सावयभएण वा प्रद्धाणे वा विवित्तासीयं व तेण प्रइसक्कावेज्जा वि, अण्णहि वा सोउमणो नेज्जा, बाहि वा ठवेज्जा, कते वा कज्जे छारेण संवरिज्जति, रक्कमइ ति वुत्तं भवति मल्लगेण वा, प्रहाउभं पालेता विज्झाहित्ति । खंभो छगणादिणा वा लिप्पति । लवणभया साणो गोणो तेणो वा तत्थ सुत्ति हडि त्ति वा भन्नइ, तह वि अटता वारिज्जंति, सहसा वा लित्ते तत्थतो उक्कड्डिज्जति जेव्वं । तणाणि वा, कडगो वा उदग-धूलीहि वा बिज्झविज्जति, पालं वा कज्जति ५३६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy