SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - ५३ भावितो गुणेहि जो सो भावितगुणः, गुगगत इत्यर्थः ते च गुणा सतिमादी, सती नाम विशिष्टा सस्यवृद्धिनिरुपहतत्वं ईतिवर्जितत्वं बहुफलं च, एभिर्गुणैरुपपेतो वप्रः । ४१० इदाणि उवणग्रो - वप्पो इव पवप्पो, सालिमादीण वा उद्देसत्याधिकारा सस्यवृद्धिरिव अनेकार्थः, freeतभिव दोषवर्जिता, ईतिवर्जितत्ववि पासत्थचरगादिश्लं षवर्जिता, बहुफलत्वमिव ऐहि कपारत्रिकलब्धिसंभवात् ईदृशे प्रकल्पे अनेकार्थाधिकारा इत्यर्थः ।।६७०१ | एयं पुण पकप्पऽज्झयणं कस्स ण दायव्वं, केरिसगुणजुत्तस्स वा दायव्वं ? प्रतो भण्णति - भिण्णरहस्से व नरे, निस्साकरए व मुक्कजोगी वा । छव्विहगतिगुविलम्मी, सो संसारे भमइ दीहे ||६७०२ || भिण्णरहस्सो णाम जो अववादपदे भण्णेसि सकप्पियाणं साहति । गिरसाकर णाम जो कि चि श्रववादपदं लभित्ता तं निस्सं करेत्ता भणाति एवं चेव करगिज्ज, जहा य एवं तहा अन्नपि करणिज्जं तत्य दिट्ठतो - जहा कोइ सूईमुहमेत्तमछिदं लभित्ता मुसलं पक्खिवइ । मुक्कजोगी णाम जेण मुक्को जोगो णाणदंसणचरितवणियम संजमादिसु सो एस मुक्कजोगी । एरिसस्स जो देति सो संसारे चउप्पगारे या पंचप्पगारे वा छप्पगारे वा एवमादिगतिगुविले "गुविलो" त्ति गणो घुण्णावयतीति घोरो, एरिसें संसारे भमिहिति दीहं कालं, एरिसेसु ण दायव्वा ।।६७०२ ।। एएसि पडिवक्खा जे तेसु दायव्वा । ते य इमे - इरहस्सधारए पारए य असढकरणे तुलोवमे समिते । पाणुपालणा दीचणाय आराहण छिष्णसंसारे ||६७०३ || प्रतीवरहस्सं श्रइरहस्सं, तं जो घरेति सो प्रइरहस्तधारगो । जो तं भइरहस्सं एक दो तिणि वा दिण्णा घरेति ण तेग अहिकारो, जो तं रहस्मधरणं जीवियंकाल पारं णेति तेण श्रहिकारी । प्रसढकरणो नाम सन्नच्छादने जो प्रयाणं मायाए ण ठाति, प्रसढो होऊणं करणं करेति । तुलसमो णाम समट्टिता तुला जहा ण मग्गतो पुरवो वा णमति, एवं जो रागदोसविमुक्को सो तुलासमो भण्णति । समितो णाम पंचहि समिती समितो । एयगुणसंपन्ते य देयो, एयगुणसंपत्ते पदेंतेण पप्पाणुपालणा कया भवति । ग्रहवाकप्पे जं जहा भणितं तस्स श्रणुगलणा जो करेति तस्स देयो, पकप्पागुपालणाए य दीवणा कया प्रसि दीवियं दरिसियं गमियं जहा एवं एवं कायन्वमिति । ग्रहवा - दीवणा जो अरिहाणं प्रणालस्से वक्खाणं करेति तस्सेयं देयं ति । दोवणाए य मोक्खमग्गस्स श्रराहणा कता भवति श्राराहणाए य चउगतिविलो दोहमणवयग्गो छिण्णो संसारो भवति, छिण्णम्मिय संसारे जं तं सित्रमयलमरुयमक्खय मन्त्र । वामपुणरावत्तयं ठाणं तं पावति, तं च पत्तो कम्मविमुक्को सिद्धो मति ||६७०३ ।। प्रणुगमो त्ति दारं सम्मत्तं । इदाणि "नय" त्ति दारं- "णीङ् प्रापणे", अनेकविधमर्थं प्रापयतीति नया, अधवा - णिच्छियमत्थं जयंतीति, तथा जो सो प्रत्थो उवक्कमादीहि दारेहिं वणिम्रो सो 'सम्वो णएहि समोयारेयब्वो, ते य सत्यसता दो चैव गया जाता, तं जहा - णाणणयो चरणणग्रो य । तत्य णाणणग्रो इमो - "णायम्मि" गाहा 'इदाणि चरणणओ - " सव्वेसि पि" गाहा १ सव्वेहिं इत्यपि पाठ: । २ इमो, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy