SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ মাটি লিথ [सूत्र-१६ रायपुरिसेहिं पुच्छिज्जति कस्सेते दंता, सो ण साहति । एत्यंतरे दढमित्तेण भणियं-"मम एए दंता, एस मे कम्मकरो।" वणचरो मुक्को, दढमित्तो गहितो। सो रण्णातो पुच्छितो-“कस्सेते दंता ?" सो भणति "ममं" ति । एत्यंतरे. दढमित्तं गहियं गाउं धणमित्तो पागत्तो। रण्णो पुरतो भणाति - "मम एते दंता, मम दंडं सारीरं वा णिग्गहं करेहि" त्ति। दढमित्तो वि भणाति - "अहमेयं ण जाणामि, मम संतिता दंता, मम णिग्गहं करेहि" त्ति, एवं ते अण्णण्णावराहरक्खणट्टिया मिरवराही रण्णा भणिया - "अभयो । भूयत्थं कहेह।" तेहिं सव्वं जहाभूयं कहियं ।। रण्णा तुद्वेण मुक्का, उस्सुका । जहा सो दमित्तो हिरवलावी भवि य मरणमन्भुवगतो णय परावराहो सिट्ठो, तहा ऽऽलोयणारिहेन अपारसाटिणा भवियव्वं । जहा सो धमित्तो भूयत्यं कहेति ममेसोवराहो ति एवं पालोयगेणं मूलुत्तरावयहा अपलिउंचमाणे जट्ठिया कहेयब्वा ।।६५७५।। पंचमे य सुत्ते इमो य विसेसो दंसिज्जति - पणगातिरेग जा पणवीससुत्तम्मि पंचमे विसेसो । आलोयणारिऽऽहालोयो य आलोयणा चेव ॥६५७६।। एतीए पुव्वद्धस्स इमं वक्खाणं - अहवा पणएणहिओ, मासो दसपक्खवीसभिण्णेणं । संजोगा कायव्वा, लहुगुरुमासेहि य अणेगा ।।६५७७॥ "महवे" त्ययं विकप्पवाची। कः पुनः विकल्प ?, उच्यते - पणगातिता ठाणा अतियारतो व णिप्फण्णा - भावनो वा निष्पन्ना भवतीत्यर्थः । पचमे सुते इमो विसेसो-मासो लहपणगदसगातिरित्तो य कायम्वो, एवं दस पण्णरस वीसं भिण्णमासातिरित्तो य । एवं दोमासादिया। वि पणगादियातिरित्ता कायब्धा । पुणोः पणगादिएहिं लहुगुरुएहि लहुमीसगसंजोगसुत्ता कायबा, इमेण विहिमा - जे भिबखू गुरुगलहुगपणगातिरेगमासियं परिहारहाणं इत्यादि । जे मिक्खू लहुगपणगदसगातिरेगमासितं परिहारट्ठाणं इत्यादि । जे भिवखलहगपणगगुरुदसगसातिरेगमासियं परिहारदाणं इत्यादि। एवं मासियं लहपणगं च प्रमयंतेण भाणियव्वं जाव ग्ररुभिण्णमासो ति । ततो मासियं गुरुपणगं च अपुयंतेण भाणियच्वं जाव गुरुभिणामासो त्ति । एवं मासियं ममुंयंतेण पणगादियाण सव्वे दुगसंजोगा भाणियन्वा । ततो मासिगस्सेव पणगादियाण सव्वे तिगमंजोगा च उक्कादिसजोगा य जाव दसगसंजोगो ताव सव्वे भाणियव्या। ततो मासगुरुममंचंतेण पण दसग पण रस वीसभिणामासंताण लहुगुरुभेदभिण्णाण दुगादिसंजोगा जाव दसगसजोगा ताव सम्वे कायव्वा । एवं दोमासियादिठाणेस वि लहुगपणगादीयाण सव्वे संजोगा कायदा । एवं प्रणेगा संजोगा भवंतीत्यर्थः । एवं पंचमे विसेसो उवउज्जिय सवित्थरतो भाणियन्यो । इमे य एत्य पंचमे सुत्ते मालोयणारिहा भाणियव्वा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy