SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३४२ तत्थ आलोयणविगप्पा इमे - सभाष्य-चूर्णिके निशीथसूत्रे "वियडण" ति - श्रालोयणाए विधी विग्घेण प्रसाइयारे श्रालोयगस्स । णिसेजा य विगडणे, एगमणेगा य होति चउभंगो । वीसरिसण्णपदे, बिति तति चरिमे सिया दो वि || ६५१२ || · एक्का पिसिजा एक्का प्रालोयणा, एवं चउमंगो । तत्थ पढमो - बितिम्रो पहट्टाइयारस्स मायाविणो वा श्रालोचियवंदिएसु पुणो पच्छा सम्मालोयणपरिणयस्स गुरुम्मि तह णिविट्ठे चैव वंदणं दाउ भालोवेति तस्स भवति । ततियभंगो बहुणा कालेण उस्सण्णवराहपदस्प बहुप डिसेविस्स वा एगदिशे प्रालोयणं श्रवधारेंतस्स, ग्रहवागुरुम् वा काइगभूमिगतपच्छागते तत्थ णिसीदणं णिसेजा एक्का एव श्रालोयणा भवति । चरिमभंगे दो वि संभवत्ति अंतराहा विस्मरणं उस्सण्णपदत्तणं च ।। ६५१२ । । एत्थ चउसु वि भंगेसु श्रमायाविणो ग्रणेगावराहस्सऽवि गुरुतरं एक्कं पच्छित्तं इमेण प्रगारिदिट्ठतेण गावराहडंडे, वि कहेतऽगारि हं मंती | एवं गपदेसु वि, डंडो लोउत्तरे एगो ।। ६५१३ ॥ [ सूत्र -१४ जहा एगो रहगारो । तस्स भज्जाए बहू श्रवराहा कया, ण य भत्तुणा गायव्वा । श्रण्णया घरं वाउडदारं मोतु पमायश्रो सेज्झिलियघरे ठिता । तत्थ य घरे साणो पविट्ठो । तस्समयं च भता आग | तेण दिट्ठो । पच्छा सा अगारी प्रागया । तं प्रवराहि त्ति काउं पिट्टिउमारद्धो । सा वि चितेइ प्रणेवि मे बहू ग्रवराहा प्रत्थि, ते वि मे गाउं एसमं पुणो पिट्टे हिति त्ति इमेणं से ते सव्वे कमि । भणाति - गावी पीता वासी, त हारिता भायणं पि ते भिण्णं । अज्जेव ममं सुहतं, करेहिं पडवो व ते हरिश्र ।। ६५१४ ॥ गावी वच्छेण पीया, कंसभायण मण्णं वा भग्ग एवमादिश्रवराहे स एकसरा कहिएसु ते सा तं एकवारं पिट्टिता । एवं लोउत्तरे वि गावराहपदावण्णेसु एगो पच्छित्तदंडो प्रविरुद्धो । ।।६५१४॥ अधवा - एत्थेव आलोयणत्थे इमो दिलो Jain Education International गासु चोरियासू, मारणडंडो न सेसगा डंडा | एवं गपदेसु वि, एगो डंडो ण उ विरुद्धो || ६५१५।। एगो चोरो । तेण य बहुगागीता चोरिया कयायो । कस्स ति भायण हरियं, कस्स ति पो, कस्स ति हिरणं, कस्स ति सुवण्णं । अण्णया तेण राउले खत्तं खयं, रयणा गहिया, गहि यसो रक्खेण रण्णो उवट्ठविग्रो । १ इच्छे (इयाणि) । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy