SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३०० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ सोवि सुद्धो आलोयगो विज्झतो कहं आलोयणं करेति ? उच्यते आलोयण तह चेव तु, मूलुत्तर णवरि विगडिते इमं तु । इत्थं सारण चोयण, निवेयणं ते वि एमेव ।।६३७६॥ "तह लेव" त्ति जहा संभोइयाणं विहारालोयगाए भणियं तहा भाणियत्वं । "मूलुत्तरे" ति - पुव्वं मूलगुणातियारं, णवरं-इमो विसेसो,“विगडिए" त्ति पालोए एगतो. ठिता विभिण्णे वा साहुणो वंदित्ता भणाति - पालोयणा भे दिण्णा, इच्छामि सारणं वारणं चोयणं च मे काउं । तेहिं वि पडिमाणियब्वं-तुमं पि प्रज्जो ! अम्हं सारेज्जासि चोए ज्जासि य ॥६३७६॥ उवसंपदालोयणा गया। इदाणि अवराहालोयणा यत्र प्रकृतं - एमेव य अवराहे, किं ते ण कया तर्हि चिय विसोही । अहिगरणादि कहयती, गीतत्थो वा तहिं पत्थि ॥६३७७॥ "एमेव" त्ति जहा विहारउवसंपदालोयणासु विही भणितो तहेव इम पि जाव पुट्ठो वा भणति - प्रहं प्रवराहालोयगो प्रागतो। ताहे आयरिएहि भाणियव्वं - किं ते ण कया तेहि चिय विसोधी ?, ततो कहेति-अधिकरणं मे कयं तत्थ, आदिग्गहणणं विगति संघाडगादी कधेति । अहवा भणति - तत्थ गीतत्थो गत्थि, ॥६३७७॥ एत्थ अहिकरणादिअविसुद्धकरणेसु आयरिएण भाणियन्वो - ___ण वि य इहं परियरगा, खुल खेत्तं उग्गमवि य पच्छित्तं ! संकितमादी व पदे, जहक्कम ते तह विभासे ॥६३७८|| पडियरगा नाम अवराहावण्णस्स पच्छित्ते दिपणे गिलायमाणस्स पत्थि वेयावच्चगरा । खुलत्तेणं णाम मंदभिक्खं जत्थ वा घयादि उवग्गहदव्वं न लब्भप्ति, एत्थ वा न धम्मसड्ढी लोगो। प्रहवा भणाइ - अम्हे उग्गं पच्छित्तं देमो। "णत्थि संकिय" - ( गाथा ६३५३) "संकियमादी य पए" त्ति । हेट्ठा व्याख्याता एवं व्याख्येया इत्यर्थः । इइ संकियस्स प्रत्थं ण याणामि, किह पच्छित्तं दिज्जति ? विस्सग्यिं वा पच्छित्तं, एवं संकियादिपदा जहक्कमेण पच्छित्ताभिलावेण भाणियव्वा । अहवा-ते संकितादिपदे "जहक्कम' त्ति-जहासंभवं ते विभासिज्जति ॥६३७८।। एवं असुद्ध' पडिसेहेत्ता सुद्ध पडिच्छति। तस्स विही जं तं हेट्ठा भणियं-"'प्रवराहे दिवसतो पसथम्मि" तं इदाणि भण्णति । अवराहालोयणा णियमा विभागेण दिवसतो दव्वादिसु देति, जतो भण्णति दव्वादि चतुरभिग्गह, पसत्थमपसत्थ ते दुहेक्केक्का । अपसत्थे वज्जेउं, पालोयणमो पसत्थेसं ॥६३७६।। दव्वखेसकालभावं च अभिगिज्झ देति, एते य दव्वादिया पसत्था वा अपसत्था वा होज्जा, अप्पसत्थादीणि वज्जेत्ता पसत्थेहिं पालोएयव्व ॥६३७६।। १ मा० ६३२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy