SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २६४ सभाष्य-चूणिके निशीथसूत्रे [मूग-१ 'बाहिराणयणे" ति जो पालस्सियत्तणेणं प्रागतो सो इमाए पडिसेहिज्जति, प्रलसितो भणति - अहं एत्थ सखेते बाल-गिलाण-वुड्डावि हिंडंति, जति दिणे दिणे भिक्खायरियं करेसि तो मत्थ पच्छित्तंति । जो निधम्मो “अइउग्गदंडो मायरिमोत्ति" एतेहिं कारणहिं प्रागतो सो इमाए जयणाए पडिसेहिज्जति सो प्राई सामायारी जइ दुप्पमज्जियादीणि करेति तो विप्रम्हं हाडहडं पच्छित्तं दिज्जति, हाडहडं णाम तत्कालं चेव दिज्जति ण कालहरणं कज्जति । "प्रवि उस्सग्गे" ति जो सो प्रविगती णाणुजाणति ति प्रागनो, सो भणति-प्रम्ह सामायारी जोगवाहिणा विगतिका उस्सगं अकरेंतेण पढियव्वं । "तह" ति - किं चान्यत् - अम्हं सामाचारी जोगव हिणाऽजोगवाहिगा वा विगती न गृहीतव्या इत्यर्थः । अहवा - "तह" त्ति जं सो कारणं दीवेति तस्स तहेव प्रतिलोम उवण्णसिज्जति ॥६३५६।। एत्थ चोदग आह - तत्थ भवे मायमोसो, एवं तु भवे अणज्जवजुतस्स । वुत्तं च उज्जुभूते, सोही तेलोक्कदंसीहिं ॥६३५७॥ तत्रेति या एषा णिग्गमे असुद्धे उव'एणं पडिसेहणा भणिता । अत्र कस्यचिन्मतिः स्यात् - एवं पडिसेहतस्स माया भवति मुसावायं च भासति, जेण विज्जमाण सुतं णत्थि ति भणति संकियं वा, एवं संघाडगादिसु अणज्जवं अरिजुत्तं करेमाणो मायामुसावाएण य जुत्तो भवति अवज्जवयणजुत्तो वा, उक्तं च .. "सोही उज्जुग्रभूतस्स य" कारग - सिलोकोऽयं, तं च प्रज्जवं अकरम णस्स संजनसोही ण भवति । आचार्याह - ण मायामुसावानो य, जतो कारणे मायामुसानातो य अणुमायो । इमं च कारणंणिग्गमणं से प्रसुद्धं, तेण उवायपडिसेहो करो ।।६३५४।। कि च -- एसा उ अगीयत्थे, जयणा गीते वि जुञ्जती जं तु । विद्देसकरं इहरा, मच्छरिवादो य फुडरुक्खे ॥६३५८|| एवं अगीयत्था पडिसेधिज्जति, गीयत्था पुण फुडं चेव भणति, ते सामायारी जाणता किह अप्पतियं दोसं वा कहेंति, तेसु वि य जं मातामुतावादकारणं जुज्जति तं च कायव्वं । अगीयत्थाणं पुण "इहर" ति फुडं भर्णताणं विहेसकरं भवति, चितंति य, एते मच्छरभावेण ण देंति सुत्तत्थे । सपक्खजणे य न एवं प्रदाणेण मच्छरभावो भवति । सम्भूयदोसुच्चरणं फुडं, हवज्जियं रुवख, अहवा - फुडमेव रुक्खं तं च अधिकरणादि रागादिणा वा दोसेण प्रागतो ति ण पडिच्छानो, एत्थ मच्छरभाव अयसो संपज्जति ।।६३१८।। एतेसिं पडिच्छाण इमो अववातो - णिग्गमसुद्धमुवाए ण वारितं गेण्हती समाउट्टे । अहिकरण पडिणिऽणुबद्धे, ए गागि जहं ण संगिण्हे ॥६३५६।। पत्र प्रकारलोपो दृष्टव्यः, एवं णिग्गमो असुद्धो जस्स सो उवाएण जयणाए वारियो ण पडिच्छत इत्यर्थः । अहवा - दोसा जहा वारणामो ण उत्पज्जति तहा उवाएण वारितो प्रतिषिद्ध इत्यर्थः । पडिसिद्धो जइ सो भणइ "मिच्छामि दुक्कडं, ण पुणो एव काहं, जं वा भणइ तं करेमि, मुक्को मे पावभावो दुग्गइवट्टयो इहलोए वि गरहितो" एवं प्राउट्टो गेण्हियन्यो । तत्थ वि इमो ण गेण्हियवो-जो अधिकरणं काउमागतो, जो म पडिणीमो ति भणतो, जो य अणुबद्धरोसो जेण प्रायरियो एगादि भावेश ज हो ॥६३५६।। १ गा० ६२५३ । २ गा० ६२५३ । ३ उत्त० अ. ३ गा० १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy