SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८२ सभाष्य- चूर्णिके निशीथसूत्रे इदाणि ""संघणा" सा दुविहा- दव्वे भावे य । पुणो एक्केका दुविहा - छिष्णसंघाणा प्रछिण्णसंधाणाय । तत्थ दव्वे "छिण्णमछिण्णसंधणा" इमा रज्जूमादि अधिणं, कंचुगमादीण छिष्णसंधणया । सेडिगं अच्छिणं, अपुष्वगहणं तु भावम्मि ||६३०१ ॥ मीसा श्रदइयं, गयस्स मीसगमणे पुणो छिष्णं । " सत्थं पत्थं वा भावे पगतं तु छणं ||६३०२ || जं सूत्रं वा मुंजं वा रज्जुं प्रच्छिष्णं संघेति सा श्रच्छिष्णसंवणा । प्रण्णोष्णखंडाणं इमा छिण्णसंधणा जहा कंचुगादीगं । भावसंघणा दुविहा- छिष्णा प्रच्छिणाय तत्थ श्रच्छिण संघणाए सेढिदुगं उवसामगसेढी खवगसेढी य । उवसामगसेढीए पविट्टो प्रणताणुबंधिपभिइ आढत्तो उवसामेउं न थक्कइ ताव जाव सव्वं मोहणिज्जं उवसामितं । खवगसेढीए वि एवं चैव श्रपुव्वभावग्गणं करेंतो न थक्कइ ताव जाव सव्वं मोहं स्ववियं । एसा अच्छिण्णसंधणा । एवं अपसत्याओ वि पसत्यसम्मत्तभावं संकेतस्म जं पुणो अप्पसत्यमिच्छतादिभावं संकमति । एसा अपसत्यछण्णभावसंधणा । ग्रहवा - भावद्वाणं प्रदइय उवसमिय खइय-खप्रोवस मिय- परिणामिय- सन्निवाइयाणं श्रप्पप्पणी भावसरूवठाणं भण्णइ । एत्थ अधिकारी भावद्वाणेण तत्थ वि छिण्णभाव संघणाए । कहं ? उच्यते - जेण सो पसत्यभावाम्रो अपसत्यं भावं गत्र, तत्थ य मासियाति श्रवण्णी, पुणो लोणार रिण पसत्थं चैव भावं संघेति ॥ ६३०२ || इयाणि पडिवणा, सा इमा दुविहा - मूलुत्तर पडिसेवण, मूले पंचविह उत्तरे दसहा | एक्केक्का वियदुविहा, दप्पे कप्पे य नायव्वा ॥ ६३०३ || [ सूत्र- १ मूलगुणातियार पडि सेवा उत्तरगुणाइयारपडिसेवणा य। मूलगुणातियारे पाणातिवायादि पंचविह्ना । उत्तरगुणेसु दसविहा इमा पिडल्स जा विमोही, समितीतो ६, भावणाओ य ७, तवो दुविहो ८, पडिमा है, अभिग्गहा १० ! ― अहवा प्रणागमतिक्कत को डिसहियं गिट्टियं चेव सागारमणागारं परिमाणकडं गिरवसेर्स संकेयं श्रद्धापच्चक्खाणं चेति । अहवा उत्तरगुणे श्रगविहा पडिसेवणा कोहातिया । मूलुत्तरेसु दुबिहा पडिसेवणा । सा पुणो एक्केक्का दुविहा - दप्पेण कप्पेण वा ।।६३०३।। दप्पकपा पुत्रभणिता | सीसो पुच्छति किह भिक्खू जयमाणो, आवञ्जति मासियं तु परिहारं । कंटगपहे व छलणा, भिक्खू वि तहा विहरमाणो ||६३०४ ॥ पुत्रद्धं कंठं प्रायरियो भणति - कंटगपहे व पच्छद्धं कंठं ।।६३०४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy