SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ एकोनविंशतितम उद्देशकः भणियो अट्ठारसमो । इदाणि एक्कोणवीसइमो भण्णति । तस्सिमो संबंधी - वत्थत्था वसमाणो, जयणाजुत्तो वि होति तु पमत्तो । अन्नो वि जो पमात्रओ, पडिसिद्धी एस एकूणे ॥६०२८।। जो उदुबद्ध वामावासे वा वत्थ्टा वसति, सो जति जयणाजुत्तो तहावि सो पमत्तो लब्भति । एवं पट्ठारसमस्स अंतमुले पमातो दिवो । इहावि गूणवीस ईमम्स आदिसुत्ते पमा चेव पडिसिज्झति । एस पट्ठारसमानो एगणवीसइमल्स संबंधो ।।६०२८।। अहवा चिरं वसंतो, संथवणेहेहि किणति तं वत्थं । अक्कीतं पि ए कप्पति, वियडं किमु कीयसंबंधो ॥६०२६।। चिरं ति वारिसिनो चउरो मासे, मेसं कळं। इमं पढगसुत्तं - जे भिक्खू रियडं किणड, किणावेइ, कीयं आहट्ट देज्जमाणं पडिग्गाहेइ पडिग्माहेनं वा सातिज्जति ॥स०॥१॥ कीय किणाविय अणुमोदितं च वियर्ड जमाहियं सुत्ते । एक्केक्कं तं दुविहं, दव्ये भावे य णायव्वं ॥६०३०॥ प्रप्पणा किणति, अणोण वा किणावेइ, साहुनटुा वा कोयं परिभोगमो अणुजोगति, अण्णं वा प्रणु मोइ, प्राणादिया दोसा च उलहुं च । सो कोप्रो दुविधो- अप्पणा परेण च । एक्केको पुणो दुविहो- दव्वे भावे य । शेषं पूर्ववत् । परभानकोए मासलहुं । ज प्रपणा किणति, एस उपायणा ! जं परेण किणावेइ, एम उम्गमो ।।६०३०॥ एएमामण्णतरं, वियडं कातं तु जो पडिग्गाहे । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥६०३१॥ कंठा । विगडग्गहणं परिभोगो वा प्रकप्पग्गहणं प्रकप्पपडिसेवा य संजमविराणा य । जतो भण्णति - इहरह वि ता न कप्पइ, किमु पियर्ड कीतमादि अरिसुद्ध। असमितिऽगुत्ति गेही, उड्डाह महबसा आता ॥६०३२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy