SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६१८-५६२२ ] श्रामजणं सकृत् पुनः पुनः प्रमार्जनं । इमं अधिकयसुते भण्णति सप्तदश उद्देशक: जा समणि संजयाणं, गिहिणी अहवा वि अण्णतित्थीणं । पादप्पमज्जणमादी, कारेज्जा श्राणमादीणि ॥ ५६१८॥ प्रादिसदातो संबाधणादिसुता पंच, कायमुत्ता छ, वणसुत्ता छ, गंडत्ता छ, पालुकिमित्तं, णहसिहा रोमती-मंसुतं च एते तिण्णि, दंतसुत्ता तिष्णि, उत्तरोट्ठ [ णासिगा ] सुत्तं च, मच्छिपत्तामज्जणसुत्ता तिष्णि (घ) महसुतं, सेयसुतं, मच्छिमलातिसुत्तं, सीसदुवारियसुतं च । एते (एग ) चत्तालीस सुत्ता 'ततिम्रो सगगमेण भाणियन्वा । तत्थ सयं करण, इह पुण णिगांधीणं समणस्स प्रण्णतित्थिएण गारन्थिएण कारवेति त्ति विसेसो ॥५६१८।। - समणाण संजतीहिं, अस्संजतएहि तह गिहत्थेहिं । गुरुगा गुरुगा लहुगा, तत्थ वि आणादिणो दोसा ||५६१६ || संत जति समणस्स पायप्पमज्जणादी करेति तो चउगुरुगा, प्रसंजतीश्रो त्ति गिहत्थोश्रो जति करेंति तत्थ विचउगुरुगा, गिहत्य पुरिसा जति करेंति तो चउलहुगा, प्राणादिणो य दोसा भवंति ।।५६१६ ।। मिच्छत्ते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्ताभुत्ते य णायव्वा || ५६२०॥ इत्थियाहि कीरतं पासिता कोई मिच्छतं गच्छेज्जा, एते कावडिय त्ति काउं । संजमविराहणा य । इत्थिफा से मोहोदयो परोप्परनो वा फासेण भावसंबंधो हवेज्जा, ताहे पडिंगमणं प्रष्णतित्थियादि दोना । श्रहवा - फासतो जो भुनभोगी सो पुत्ररयादि संभरिज्जा । श्रहवा - चितिज्ज एरिसो मम भोइयाए फासो, एरिसी वा मम भोइया प्रासि । प्रभुत्तभोइस्स इत्थिफासेण कोउयादि विभासा ।। ५९२० ॥ दीहं च णीससेज्जा, पुच्छा किं एरिसेण कहिए णं । मम भोइया सरिसी, सा वा चलणे वदे एवं ॥ ५६२१ ॥ सो वा संजो संगतीए पमज्जमानीए दीहं फीससिज्जा । ताहे सा पुच्छति - किमेयं दीहं ते नीससियं ? १७७ सो भणाति - कि एरिसेण कहिएणं ति ? निब्बंधे कहेइ, "मम भोइयाए सरिसी तुमं ति ।" सा वा बल पमज्जती दीहं णीससेज्जा । पुच्छा कहणं च एवं चैव । एते संजतीहि दोसा || ५६२१॥ एते चैव य दोसा, अस्संजतियाहि पच्छकम्मं च । आतपरमोहुदीरण, बाउस तह सुत्तपरिहाणी || ५६२२|| Jain Education International गिहत्यसु प्रतिरिक्त दोसा- पच्द्रः कम्मं हत्ये सीतोदकेण पक्खालेज्जा, पादामज्जणादीहि य उज्जलवेसस्स श्रप्पणी मोहो उदीज्जेज्जा, सोभामि, [वा] ग्रह को मे एरिसं ण कामेति त्ति गव्वो हवेज्ज, तं वा उज्जलवे दट्टु भण्णेसि इत्थियाणं मोहो उदिज्जेज्ज, सरीरबाउसतं च कतं भवति, जाय तं करेति ताव सुतत्वपलिमंथो भवेज्जा ।। ५६२२ ।। १ तृतीयोदेशके तु १६ संख्यकसूत्रादारभ्य ६६ संख्यकसूत्रपर्यन्त ५३ संख्याकानि सूत्राणि भवन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy