________________
१७२
सभाष्य-चूर्णिके निशीथसूत्रे
[सूत्र ३५-४५
अण्णउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदावेत्ता विच्छिदावेत्ता पूयं वा सोणियं वा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेज्ज वा पयोयावेज्ज वा
उच्छोलावेंतं वा पधोयावेंतं वा सातिज्जति ॥सू०॥३५॥ जाणिग्गंथी णिग्गंथस्स -
कायंसि गंडं वा पिलग वा अरइयं वा असियं वा भगंदलं वा अण्णउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदावेत्ता विच्छिदावेत्तापूयंवा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेज्ज वा विलिंपावेज्ज वा
आलिंपावेतं वा विलिंपावेतं वा सातिज्जति सू०॥३६।। जा णिग्गंथी णिग्गयस्स -
कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अण्णउत्थिएण वा गारत्थिएण वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिदावेत्ता विच्छिदावत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वा वसाए वा णवणीएण वा अभंगावेज्ज वा मक्खावेज्ज वा
अभंगावेंतं वा मक्खावेंतं वा सातिज्जति ॥सू०॥३७॥ जा णिग्गंथी णिग्गंथस्स -
कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अण्णउत्थिएण वा गारथिएण वा अन्नयरेणं तिक्खणं सत्थजाएणं अच्छिदावेत्ता विच्छिदावेत्ता पूर्व वा सोणियंवा नीहरावेत्ता विसोहावेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलावेत्ता पधोयावेत्ता अन्नयरेणं आलेवणजाएणं आलिंपावेत्ता विलिंपावेत्ता तेल्लेण वा घएण वी वसाए वा णवणीएण वा अभंगावेत्ता मक्खावेत्ता अन्नयरेणं धूवणजाएणं धूवावेज्ज वा पधुवावेज्ज वा धूवावेतं वा पधूवावेतं वा सातिज्जति ॥सू०॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org