SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६६ सभाष्य- चूर्णिके निशीथसूत्रे वितियपदमणप्पज्झे, बंधे अविकोविते य अप्पज्झे । जाणते वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥ ५६०८ || चितियपदमणप्पज्झे, मुंचे अविकविते व अप | जाणते वा वि पुणो, कज्जेसु बहुप्पगारेसु || ५६०६।। उस्सग्गो अववातो य जहा बारसमे उद्देसने तहा भागियन्वो । जे भिक्खू को हल्लपडियाए तणमालियं वा मुंजमालियं वा भेंडमालियं वा मयणमा लियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हडमालियं वा कट्टमालियं वा पत्तमालियं वा पुप्फमा लियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेह, करेंतं वा सातिज्जति ॥ सू०||३|| [ सूत्र १-११ जे भिक्खु को उहल्लपडियाए तणमा लियं वा मुंजमालियं वा भेंडमालियं वा, मयणमा लियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा, संखमालियं वा हडमालियं वा कहमालियं वा पत्तमालियं वा, पुप्फमालियं वा फलमालियं वा चीयमालियं वा हरियमालियं वा, धरेड, घरेंतं वा सातिज्जति ||२०|| ४ || जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा भेंडमालियं वा, सिंगमालियं वा मणमालियं वा पिंछमालियं वा दंतमालियं वा संखमालियं वा हड्डमालियं वा कट्टमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा पिण, पिणद्धतं वा सातिज्जति ||०||५|| aणमादिमालिया जत्तियमेत्ता उ अहियासुत्ते । ताओ कुतूहलेणं, धारेंतं श्राणमादीणि || ५६१० ॥ त्रितियपदमणप्पज्भे, करेज्ज अविकोविते व अप्प | जाणते वा वि पुणो, कज्जेसु बहुप्पगारे || ५६११ ॥ Jain Education International जे भिक्खू कोउहल्लपडियाए अगलोहाणि वा तंबलोहाणि वा वउयलोहाणि वा, सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा, करेति, करें तं वा सातिज्जति | | ० ||६|| For Private & Personal Use Only पत्तमालियं वा, हरियमालियं वा www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy