SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भाष्यमाथा ५५७०-५५७६ ] षोडस उद्देशकः वत्ते खलु गीयत्थे, अव्वत्तवएण अहवऽगीयत्थे । वत्तिच्छ सार पेसण, अहवा सणे सयं गमणं ॥५५७५।। वत्तो वएण, सुएण वत्तो गीयत्यो । एस पढमभंगो। वत्तो वएण, सुएण प्रवत्तो । एम प्रत्थतो बितियभंगो प्रव्वत्तो वएण, सुएण वत्तो । एस पत्थतो ततियभंगो। प्रवत्तो वएण प्रहवा भगीयत्य ति । एस च उत्थो भंगो। पढमभंगिल्लो जो वत्तो तस्स इच्छा गणं सारेति वा ण वा । अहवा- तस्स इच्छा प्रणं पायरियं उद्दिसइ वा ण वा, जाव ण उद्दिमति ताव गणं सारवेति । अहवा - तं पायरियं दूर-थं "सारेति" ति - चोदेति साघुसंघाडगपेसणेण । प्रह पासण्णे सो य प्रायरितो तो सयमेव गतुं चोदेति ॥५५७५॥ चोदणे इमं कालपरिमाणं - एगाह पणग पक्खे, चउमासे वरिस जत्थ वा मिलती। चोयति चोयावेति य, अणिच्छे वट्टावए सयं तू ॥५५७६॥ अप्पणा चोदेति, सगच्छ-सरगच्छिच्चेहि वा चोतावेति, सब्वहा प्रणिच्छे समत्यो सयमेव गणं वट्टावेति ।।५५७६॥ अहवा - अण्णं च उद्दिसावे, पंतावणहा ण संगहट्ठाए । जति णाम गारवेण वि, मुएज्जऽणिच्छे सयं ठाति ॥५५७७॥ ण गच्छस्स संगहोवग्गहणिमित्तं प्रायरियं उदिसति, पातावणट्ठा उद्दिसति । तत्थ गतो मणति – “प्रहं प्रणं वा मायरियं उद्दिसावेमि, जइ तुम्भे एत्ततो ठागातो ण उपरमह"। सो चितेति "मए जीवंते अण्णं पायरियं पडिवज्नति, मुयामि पासत्थत्तणं", जइउवरतो तो सुंदरं । सम्वहा तम्मि प्रणिच्थे मह समत्वो तो अप्पणा गच्छाधिवो ठाति ॥५५७७॥ गतो पढमभंगो। इमो बितियभंगो सुतवत्तो वयवत्तो, भणति गणं ते ण सारिउ सत्तो। सगणं सारेहे तं, अण्णं व वयामो पायरियं ॥५५७८॥ असमत्थो मप्पणो गच्छं वहावेउं सो तं मायरियं ताव भणति - "प्रहं असमत्यो गच्छं वट्टावे तुम्हे चेव इमे सीसा, प्रहं च अण्णेसि सिस्सो होहामि", अहवा - "एते य प्रहं च अण्णं भापरियं वयामो उहिसामो" इत्यर्थः ॥५५७८।। आयरिय उवज्झाए, अणिछते अप्पणा य असमत्थो । तिवसंवच्छरमद्धं, कुलगणसं दिसाबंधो ॥५५७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy