SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र - १० कोति सेहो श्रहमेतस्स प्रायरियस्स समीवे पव्वयामित्ति परिणतो, तं विविधैः प्रकारैरात्मानं तेन परिणामयति त्ति विपरिणामेति । २४ अहवा - विविधप्रकारैरात्मानं परिणामयति । विगतपरिणामेति विगतपरिणामं वा करोतीति विष्परिणामेति । विप्परिणामणसेहे, पव्वावियए यऽपव्वयंते य । एक्केक्का सा दुविहा, पुरिसित्थिगया य णायव्वा ॥ २७१३॥ पूर्ववत् तह चेवभिहारंते, वंदिय पुच्छा य भत्तपण्णवणा । तह विसंबते, विप्परिणामो इमेहिं तु ॥ २७१४॥ तत्येति जहाजहारे सहायो प्रभिघारंतो वा कस्सइ श्रायरियस्स पासं वच्चइ, अंतरा य प्रण साहुणा दिट्ठी । सेहेण य विजयपुव्विं तस्स वंदणयं कथं । साहुणा पुच्छितो - कहि वच्चसि ? तेण भणियं - प्रमुगायरियस्स सगासं पव्वतिउं वच्चामि । ताहे सो तं विपरिणामेति भत्तदाणधम्मपण्णवणाए य ।। २७१४।। तह वि पडिवज्जमाणं इमेहिं विप्परिणामेति ६ ७ aise aad, atfar जाति लाभ सुत्थे । १२ पूय महणे णेता, संगहकुसलो कहक वादी || २७१५|| " "श्रहिंडए" त्ति अस्य व्याख्या हिंडति सो णिच्चं वयं तु णाहिंडगा ण वत्थव्वा । , हवा वि स वत्थन्त्रो, अम्हे पुण अणियता वासा ||२७१६॥ सो तम्मि विपरिणामंतो भणइ - " मम पासे क्खिमाहि । सो प्राहिडिम्रो इम्रो इम्रो पडिहिडाइ, डालं डालियो, तुमं पि तेण समं हिंडतो सुत्तत्थाणं श्रणाभागी भविस्ससि । श्रम्हे पुण ण श्रहिंडगा, ण वत्थब्वा, जतो मासकपविहारेण विहरामो, तो म्हेहि समाणं सुहं प्रच्छिहिसि प्रणिग्गच्छंतो सुत्तरयाणं य प्रभागी न भविस्ससि ।" अहवा तस्स भावं णाऊण भणेज्जा "सो वत्थवो एगगामणिवासी कूत्रमंडुक्को इव ण गामगरादी पेच्छति । ग्रम्हे पुण प्रणियतवासी, तुमं पि श्रम्हेहिं समाणं हिंडतो णाणाविध-गाम-गगरागर- सन्निवेसयहाणि जाणवदे यच्छंतो प्रभिषाणकुसलो भविस्ससि, तहा सर त्रावि वपिणि विकून डाग काणगुज्जाण कंदर-दरि-कुहर-पव्वते य णाणाविह रुक्वसोभिए पेच्छतो चक्खुसुहं पाविहिसि, तित्थकराण य तिलोगपूइयाण जम्मण-णिक्खमण विहार- केवलुप्पाद निव्वाणभूमीश्रो य पेच्छतं। दंसणसुद्धि का हिसि, तहा भष्णोष्णसाहु समागमेण य सामायारिकुसलो भविस्ससि, सव्वापुव्वे य चेइए वंदतो बोहिलाभ निज्जितेहिसि. प्रण्णोष्ण-सुय- दाणाभिगमसड्ढेसु संजमा विरुद्ध विविध वंजणोववेयमण्णं घय-गुल- दधि-क्षीरमादियं च विगतिपरिभोगं पाविहिसि ।।२७१६ ।। १ शेस विवित्तादिपदानां व्याख्या गा० २७१७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy