SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५८० समाष्य-चूणिके निशीथसूत्रे [ मूत्र-१९ इमे य अन्ने दोसा मिच्छत्त सोच्च संका, विराहणा भोतिते तहि गते वा । चउत्थं व वेंटलं वा, वेंटलदाणं च ववहारो ॥५०५२॥ प्रत्थसंगह गाहा । एसा "मिच्छत्त" अस्य व्याख्या - मिच्छत्तं गच्छेज्जा, दिज्जंतं दट्ठ भोयओ तीसे । वोच्छेद पदोसं वा, एगमणेगाण सो कुज्जा ।।५०५३।। तं वत्थं दिज्जतं दटुं "भोप्रगो" त्ति-तीसे भत्तारो सो मिच्छतं गच्छेज्जा, तस्सेगस्स प्रणेगाण वा साहूण वोच्छेदं करेज्जा, पदोंसं वा गच्छेज्जा, पाउसेज वा ताडे (ले)ज्ज वा उड्डाहं वा करेज्जा ॥५०५३॥ "सो वा संका" अस्य व्याख्या - वत्थम्मि णीणितम्मी, किं देसि अपुच्छिऊण जति गेण्हे। अण्णेसि भोयकस्स व, संका पडिता णु किं पुब्विं ॥५०५४॥ भोइणीए वत्यं णोणियं, "किं देसि" ति वेण व कज्जेग मज्झेयं दलयसि" ति एवं प्रपुच्छियं जति गेहंति, तस्स भोतगो त्ति भत्ता, तस्स संका जाता, अण्णेसु वा सासुससुरदेवरादियाण य संका जाता - "णूणं एते पुव्वघडिया जेण तुहिक्का दाणगहणं करेति, एसा मेहुणद्विता होउ दलाति, एसा एतेण सह संपलग्गा"। अहवा - संकेज्ज - "कि 'वेंटलद्विता होउ दलाति" ।।५०५४।। एवं ताव सामाणिए भोयए, अब से असमाणो भोइग्रो होज्जा तो इमे दोसा - एमेव पउत्थे भोइयम्मि तुसिणीय दाणगहणे तु । महयरगादीकहिते, एगतरपदोस वोच्छेदो ॥५०५५॥ पुबद्ध कंठं । जे तम्स महत्तरगा कता प्रासी तेहिं प्रागयस्स भोतियस्स कहिय, प्रादिसहातो महतरिगाए वा अण्णयरीए वा दुवक्खरियाए कम्मकारेण व कहियं ।। "3विराहणं" ति अस्य व्याख्या - तेहिं कहिए एगतरस्सादोसं गच्छेजा, भगारीए साधुस्स उभयस्स वा पट्टो प्रगारि साधु वा पंतावेज्जा णिच्छभेज्ज वा बंधेज वा रुभेज्ज वा णिमाणेज्जा वा वोच्छेदं वा एगमणे गाण वा कुज्जा ।।५०५५।। एत्थ संकाए णिस्संकिए वा इमं पच्छित्तं - मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा । संकमसंके गुरुगा, सविसेसतरा पउत्थम्मि ॥५०५६।। मेहुणसंकाए हुा । णिस्संकित मूलं । वेंटलसंकाए ड्डू, तिस्संकिए ता । मोतिगे सपउत्थे तहि वा भोतिगे देसंतरगते वा पच्छागए एवमादी विराहणा भगिता ॥५०४६॥ एवं ता गेण्हते, गहित दोसा इमे पुणो होति । घरगय उवस्सए वा, अोभासति पुच्छती किं च ।।५०५७|| २. ५०५२ । २ वशीकरणविद्या । ६ गा ५०५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy