SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ सभाष्य-णिके निशीथसूत्र [-सूत्र ऐश्वर्यस्थानात च्युतो भ्रष्ट: । "जइ हं रजामो मण्णतरामो वा इम्सरठाणातो भट्टो तो कि जामह चौराणि वि जो होजा, पेच्छह मे इमे पभूए चीरे।" इदाणि “'समणच्छपणे" त्ति पच्छद्ध। “समणच्छण्णो" ति प्रसमणवेसधारी भन्छति, मारणा णाम स्वगा, ते मे बहू अत्थि, मा मम ते राइलकुलादिएहि पहरेज, भतो हैं पवइयरवेण पच्छण्णो अच्छामि, तं तुम्भे मा एवं जाणह जहा हं पव्व इमो, गेहह मम हत्थाम्रो वत्थे ति ॥५०३६॥ इदाणि २तेणे" त्ति - अन्थि मि घरे वि वत्था, नाहं वत्थाणि साह ! चोरोमि । सुटठ मुणितं च तुब्भे, कि पुच्छहं कि वऽहं तेणो ॥५०३७॥ अस्थि घरे चेव मे वत्था, णाहं अप्पणो साहुणो वा अट्टाए वत्थे चोरेमि, तं मा तुन्भे तेणाहड प्ति काउंज गेण्हह । ग्रहवा - भणिजह - मुटु णायं तुभेहि, जहा हं तेणो । को अण्णो णाहिति साधुणो मोत्तं ? तमहं सच्चं तेणो, ण पुण साधुप्रट्ठाए हगमि। अहवा भणेज्ज - "किमहं तेणो जेण तुब्भे पुच्छत् “कस्सेयं ति" ॥१०३७॥ " 3ण य णाम" पच्छद्धं । पुच्छिाए साधुणा भणेऊन, तम्मि एवं भणते वि " य णाम" -- " वत्तव्वं । वत्तव्यमेव जहारुहं वयणं । दमो भण्णति - 'ण वि अम्हे भणामो जहा तुम दमपो ति । प्रम्हे भणामो मा एवं तक णीयरस प्रहवा परिणीयस्स होज्जा, तेसिं च अगं न होज्ज, ताहे ते अण्णं उवकरेजा।" एवं सव्वे पि पदा माणियवा। श्री अभिहित प्रतिपदमुपतिष्ठती ति कृत्वा “समणे समणी" गाहा (५०२७) एसा भावियन्वा । नत्थ जहा संभवंति पृढे जहारिहं वयणं । अहवा - इमं तं वयणं जहारिह जं वत्तव्वं -- इत्थी पुरिस नपुंसग, धाती सुहा य होति बोधवा । वाले य वुजुयले, तालायर सेवए तेणे ॥५०३८॥ ४ इत्थि ग्रस्य व्याख्या - तिविहित्थि तत्थ थेरी, भण्णति मा होज्ज तुज्झ जायाणं। मज्झिम मा पति देवर. कन्ना मा थेरमातीणं ।।५०३६।। दायगा इत्थी तिविधा - थेरी मज्झिमा तरुणी। थेरी भण्णति “एयं कत्थं मा होज्ज तुज्झ जायाण, "जायाणं' ति पुत्तभडाणं, तुम एत्थ अप्पभू'। मज्झिमा इत्थी भणति - "मा तुज्क पइणो देव रस्स वा एवं वत्थ होज्ज" । तरुणित्थी - कण्णा, सा भण्णति - "थेरि त्ति मातापित्तिसंतियं, मातीणं वा संतियं होज्जा" ।।५०३६॥ १ गा० ५०३३ । २ मा० ५०३३ । ३ गा० ५०३३ । ४ गा० ५०३८ । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy