SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५०२१-५०२७ ] पंचदश उददेशक: ५७३ णिमंतणावत्थे तिविधा पुच्छ. - कस्सेयं ?, कि वासी ?, केण कज्जेण दससि मज्म ?, जति "कस्सेय ?" ति ण भणति तो :: । "कि एयं ?" ति ण मणति ५.२३॥ को दोषः ? उच्यते कस्स त्ति पुच्छियम्मी, उग्गम-पक्खेवगादिणो दोसा। किं आसि पुच्छियम्मी, पच्छाकम्मं पवहणं वा ॥५०२४॥ जति कस्सेयं ति ण पुच्छति तो उग्णमदोसदुटुं वा गेण्हेज्जा, पखेवगदोसदुटुं वा गेण्हेजा। अह fक वा सी" ति ण पुच्छति तो पच्छाकम्मदोसो पवहणदोसो वा भवे ॥५०२४॥ उग्गमदोससंभवं ताव दंसेति । "कस्सेयं ?" ति पुच्छियो समाणो भणेज्जा - कीस ण णाहिह ! तुम्भे, तुन्भट्ठकयं च कीय-धोतादी। अमुएण व तुब्मट्ठा, ठवितं गेहे ण गेण्हह से ॥५०२॥ "भगवं ! तुम्हे कि ण याणह ? जाणह चे तुम्भे, तहवि अम्हे पुच्छह, पुच्छताण तुम्मं कहेमोतुम्मट्ठाए एयं कयं, तुन्भट्ठाए वा कीयं, तुब्मट्ठाए वा घोतं, सज्झियं, समावियं ।" अघवा भणेज्जा - "प्रमुगणामधेज्जेण एवं प्राणे इह तुम्भट्ठा ठवियं, वेण परे से ग गेण्हह" ॥१०२५।। ते य मूलगुणा उत्तरगुणा वा संजयट्ठा करेजा। के मूलगुणा ? के वा उत्तरगुणा ? अतो भण्णति - तण विणण संजयट्ठा, मूलगुणा उत्तरा उ पज्जणता । गुरुगा गुरुगा लहा, विसेसिता चरिमओ सुद्धो॥५०२६॥ वत्थणिप्फायणाणिमित्तं जं कीरति जहा तणणं परिकम्मणं पाणकरणं विणणं एते मूलगुणा संजयट्ठा करेनि, उत्तरगुणा जे णिम्मातस्स कीरंति, जहा "पज्जणं" ति सज्जण कलमोदणं उप्फो(प्फुसणं धावणादिकिरयापो य, एते वा संजयट्ठा करेज्जा । एत्य मूलुत्तरेहिं चउभंगो कायव्वोमूलगुणा संजयट्ठा, उत्तरगुणा वि संजयट्ठा । मूलगुणा (संजयटा), ण उत्तरगुणा (संजयट्ठा)। ण मूलगुणा (मंजयट्ठा), उत्तरगुणा (संजयट्ठा) । णावि मूलगुणा णावि उत्तरगुणा (संजयट्ठा) । एतेसु पच्छित्तं जहासंखं - एका, एका. एक । एते तककालेसु विसेसियव्वा । चरिमभंगो सुद्धो। पुढे एवमादी दोसे ण जाणइ, इमं च जाणति जेण ठवियं ॥५०२६।। तं पुण केण ठवियं होज्जा - समणेण समणि साग, साविग संबंधि इडि मामाए । राया तेणे पक्खेवए य णिक्खेवणं जाणे ॥५०२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy