SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ माध्यमाथा ४६४८-४६५२] पंचदश उद्देशकः ५५५ सुत्तत्थो जहा ततिउद्देसगे तहा भाणियेव्वं, णवरं - अण्णउत्थिएण कारवेइ ति वत्तव्यं । पादप्पमज्जणादी, सीसदुवारादि जो करेज्जाहि । गिहि-अण्णतिथिए हि व, सो पावति आणमादीणि ॥४६४६।। तेहि भण्णउत्थिएहि गारथिएण वा कारवेंतस्स । किं कज्जं ?, उच्यते - कुज्जा व पच्छकम्म, सेयमलादीहि होज्ज वा अवण्णो । ___ संपातिमे वहेज्ज व, उच्छोलप्पावणे व करे ॥४६५०॥ ते साहुस्स पादे पमज्जित्ता पच्छाकम्मं करेज, साहुस्स प्रस्वेदं मल वा दर्छ घाणं वा तेसि प्राघाइऊण प्रसुइ त्ति अवणं भासेज्जा, अजयणाए वा पमजंता संपातिमे वहेज, बहूणा वा दवेण अजपणाए धोवंता उच्छोलणदोसं करेज, भूमिट्ठिए वा पाणी प्लावेज्जा ।।४६५०॥ इमो अववादो बितियपदमणप्पज्झे, करेज्ज अविकोविते व अप्पज्झे । जाणते वा वि पुणो, परलिंगे सेहमादीसु ॥४६५१।। प्रणप्पज्झो कारवेज्ज, सेहो वा अजाणतो कारवेज्जा, कारणेण वा परलिंगमञ्झट्ठिमो कारवेज्जा, - सेहो वा उवद्वितो जाव न दिक्खिज्जति तेण कारवेज्जा ।।४६५१॥ कि चान्यत् - पच्छाकडादिएहिं, विस्सामावेउ वादि उव्वातो। पण्णवणभाविताणं, सति व दवे हत्थकप्पं तु ॥४६५२॥ . साघूण प्रभावे पच्छाकडेण, प्रादिसद्दातो गहियाणव्वएण, दंसणसावगेण वा, एतेहिं विस्सामए । ' को विस्सामविज्जा?, वादी वा, प्रद्धाणगतो वा, उब्वातो श्रान्तः, जे भाविता ते पणविज्जति साधूनां पादरजः श्रेष्ठः मांगल्यः शिरसि पृष्टयते न दोषः, जे पुण प्रभाविता तेसि सति मधुरदवे विद्यमाने हत्यकप्पो तेसि दिज्जति, मा पच्छा कम्मं करिस्संति ।।४६५२॥ ज मिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु का परियावसहेसु वा उच्चारपासवणं परिहवेइ परिट्ठवेंतं वा सातिज्जति ॥०॥६६॥ जे भिक्खू उज्जाणंसि वा उज्जाणगिहंसि वा उज्जाणसालंसि वा निज्जाणंसि वा निज्जाणगिहंसि वा निजाणसालंसि वा उच्चारपासवणं परिहवेइ, परिहवेंतं वा सातिज्जति ॥सू०॥६७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy