SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र--३७ वितियं अप्पपरिकम्म, ततियं बहुपरिकम्म, तेसु जति वि परिकम्मकाले तिणि वा बीया पंच वा सत्त वा बीयकणा दीसंति तहावि तं सुद्धं चेव विहिगहणातो ।।४६५६।। चोदगाह - "गहणकालातो पच्छा बीएसु दिद्वेसु कहं सुद्धं भवति" ? प्राचार्याह - जह चेव य आहच्चा, पाणादिजुतम्मि भायणे गहिते । आलोग भोयण विगिंचणं च तह चेव पादे वि ॥४६६०॥ जहा भत्तं पाणं वा सुयविधितविहाणे ण उवउत्तेण गहियं - "पाहच्च" ति सहसा तुरियगहणं एवं पाणादिजुत्ते गहिए भत्तपाणे "पालोग" ति भायणे पडियमेत्ते व पालोगितो निरीक्षित इत्यर्थः। तत्थ गहणकालातो पच्छा तसबीया दिट्ठा ते य जइ विसोहेउं सक्केंति तो विसोहित्ता तं भत्तपाणं ,जति ण दोसो, अह ते पाणिणो विसोधेढ ण सक्केंति ताहे तं भत्तपाणं विगिचंति । जहा भत्ते तहा पाते वि ददुव, ण दोष इत्यर्थः। ।४६६०॥ एस तदुत्थेसु विधी भणितो। इमो प्रागंतुगेसु - जत्थ पुण अहाकडए, पुव्वं छूढाइ होति बीयाई । सुद्धव अप्पकम्म, तहियं पुण मग्गणा इणमो ॥४६६१॥ जं प्रहाकडं पायं, तत्थ जइ गिहीहिं प्रागंतुगा बीया प्रहाभावेण छूढा होज्ज, तं तारिसं बीयसहियं लन्भति, अण्णं च पप्पपरिकम्म सव्वदोसविरहियं सुद्धं लब्भति । कतमं गेण्हतु ? उस्मग्गयो सुद्ध अप्पपरिकम्मं गेण्हति । अह णिक्कारणे आगंतुगबीयसहितं गेण्हति तत्थ पच्छितमग्गणाकमो इमो ॥४६६१॥ छब्भागकरं काउं, सुहुमेसु तु पढमपव्य पंचदिणा । दस बितिए रातिदिणा, अंगुलिमूले तु पण्णरसा ॥४६६२॥ अंगुलीणं अग्गपन्या पढमो भागो, बितिम्रो मझपोरे भागो, ततितो अंगुलिमूले भागो, पाउरेहाए चउत्था भागो । अंगुहगस्स अन्मतरकोडीए पंचमो भागो, सेसो छट्ठो भागो। एवं छब्मागेसु कप्पितेमु जति णिक्कारणे पढमपोरपमाणमेत्तेसु बीएसु पादे दीसमाणेसु गेण्हति तो पंचराइंदियाणि पच्छित्तं । बितियपव्वमेत्तेसु दस राइदिया । ततियपव्वमेत्तेसु पण्णरस राइंदिया ॥४६६२॥ वीसं तु आउलेहा, अंगुटुंतो होंति पणुवीसा । पसतम्मि होति मासो, चाउम्मासो भवे चउसु ॥४६६३ । चउत्थे भाउलेहप्पमाणमेत्तेसु वीसं राईदिया । पंचमे अंगुट्ठमूलप्पमाणमेत्तेसु भिण्णमासो। छद्रेणं भंगेणं - पसती चेव पूरति पसतिमेत्ते मासलहं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy