SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४०१-४४०८ ] त्रयोदश उद्देशकः इमे छभेदा - लाभं प्रलाभं सुहं दुक्खं जीवियं मरणं । यम्मि पत्ते उज्जते नियमा संजमायपरोभया दोसा भवति । एतं सतरं ततो ग्रागमिस्सं बहुदोसतरं ततो पडुप्पण्णं बहुदोसतरं ||४४०४॥ तत्य पडुप्पण्णे इमं उदाहरणं नियमातिकालविसए, नेमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे, उभए तत्थिमं नायं || ४४०५ ॥ इमा बाहुकया गाहा । एतीए इमा दो वक्खाणगाहातो. कंपिया निमित्तेण भोइणी भोइए चिरगयम्मि । पुव्वभणितं कहते, आगतों रुट्ठो व वलवाए ||४४०६ ॥ दाराभोयण गागि आगमो परियणस्स पच्चोणी । पुच्छा य खमणकहणं, साइयंकारे सुविणादि ||४४०७ || ― गम्म गामेोसण्णो णेमित्ती श्रच्छति । तत्य जो गामभोतितो सो पवसितो । तस्स यजा भोइणी सा तं णेमित्तियं णिमित्तं पुच्छति । ताहे तेण सा अवितहणिमितेण श्राकंपिया । अण्णा सा तं पुच्छति - कया भोइग्रो एति ? ४११ तेण कहियं - कल्लं अमुगवेलाए एति । सो वि भोइस्रो सव्वं तंत्र छडे उं एगागी जामि "दाराभोयण" ति - गवेसामि किं वभिचारं वभिचरति ण वा । तस्सागमणवेलाए सव्त्रो परियण पञ्चोवणीए णिग्गतो 'प्रमोग्गतिया एंति । सो य दिट्ठो । सागते कए, पुच्छर - कहं भै गातं ? तेण भणियं - खमणो मित्ती, तेण कहियं । प्रागतो घरं । किलिसितो मणसा एस " वभिचारि" त्ति । भुत्तुत्तरे णेमित्ती सद्दावितो, कहेति णिमित्तं । तेण जं किं चि पुव्वभणियं भुक्तं वा अणुभूतं वा सुविणादिगतं सव्वं सत्यङ्कारेहि कहितं, एवं कहते वि कोवं ण मुंचति ॥४४०७१ कोहा वलवागब्भं च पुच्छितो पंचपुंडगा संतु । फाडणा दिट्ठे जति व तो तुहं अवितहं कति वा ॥ ४४०८ || Jain Education International ततो रुट्ठो (दो) पुच्छति - एतीए बलवाए कि गब्भे त्ति ? मित्तिणा उवउत्तेण होइऊण भणियं-किसोरो पंचपुडो । ततो रुट्ठो कालं ण पडिक्खति त्ति, फाडेह उदरं से फाडियं, दिट्ठो जहादिट्ठो । ततो भणाति - जति एयं णिमित्तं एवं ण भवंतं तो तुझं पोट्टं फाडियं होतं । रिसा प्रतिमिती केत्तिया मविम्संति, जतो वभिचरंति निमित्ता, छाउमत्थुवनोवगा य वितहा भवति । प्रधिकरगादयो य दोसा प्रायपरोभयसमुत्या, संकादिया य इत्थीसु दोसा । प्रतो ण णिमित्तं वागरेयव्वं ॥ ४४० = ॥ 1 १ अम्मगुग्गतिया, इत्यपि पाठः । २ पंचपुंडमाहंसु इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy