SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४३६३-४४००] त्रयोदश उद्देशक: ४०६ गिहिसंदेसगं णेति प्राणेति वा जं तणिमित्तं पिंडं लभति सो दूतिपिंडो। जे भिक्खू दूतिपिंडं, गेण्हेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४३६६।। प्रप्पणा गेण्डति, अण्णं वा गेहंत अणुजाणति, तस्स प्राणादिया दोसा, चउलहुं च पच्छित्तं सग्गाम परग्गामे, दुविहा दुती उ होइ णायव्वा । सा वा सो वा भणती, भणती तं छन्नवयणेणं ॥४३६७।। तं दूइत्तणं दुविहं - सग्गामे वा करेइ परग्गामे वा । जा सा सग्गामे पागडत्था अपागडत्या वा। परगामे वि एसा चेव दुविधा । पुगो एक्केका दुविधा - इत्यी वा संदिसति, पुरिसो वा ।।४३६७।। दुविहा य होइ दूती, पागड छण्णा य छण्ण दुविहा य । लोउत्तरे तत्थेगा, वितिया पुण उभयपक्खे वि ॥४३६८॥ पुटबद्धं गतार्थम् । जा सा छण्णा सा दुविधा - एगा लो उत्तरे, बितिया लोगे य ॥४३६८ः। लोगुत्तरे य इमा पागडत्था - भिक्खादी वच्चंते, अप्पाह निणेति खंतिगादीहिं । सा ते अमुगं माता, सो च पिया पागडं कहति ।।४३६६॥ सग्गामे अशापाडयं भिक्खाए बच्चंत साहुं सड्डी से ज्जातरी वा धूयाए अप्पाहेति - "पागडं इम भणेज्जाह" साधू वि प्रसंक्तिं चेव पडि वज्जति - "ग्राम कहिम्स' नि नत्थ गमो तं से ज्जायरिधूयं भगाति - “सा तुझ माता पिता वा ते इमं भगति' । सपक्खपरपवावा असकता कहेति नि ॥४३६६॥ इमा लो उत्तरछण्णा - तित्तं खु गरहितं, अप्पाहितो वितियपच्चयं भणति । अविकोविता सुता ते, जा अाह ममं भणति खंती ॥४४००॥ सगामे चेव साहं मिक्वटा अण्ण पाडयं गच्छन मेजातरी मान मंदिसति - "मम माउ इमं इम ति कहेजासि" । सो तं सव्व संदेसग सोउ वितियसाधुाञ्चयदा त सेजातरि भगाति - "प्रम्ह दूइत्तं गरहिय ।" तमेवं पडिहणिता सो अपाहियसाधू तं मातिघर गतो। बितियसाधुपच्चया गरिहण गववदेसप्पदाणेण सदिg कहेइ, “मुणेहि सड्ढी ! मा तुझ धूया साधुधम्मे अकोविता।" मा भणति कि ते कत नाए?' साधू भगति - जा पाह" नि । भणति – 'अमृगं इम इमं ति मम मातु कहेज्जह ।' सा यि त सो3 भणाति - "वारिजिहि त्ति, ण पुणो एवं काहिति ।" जा 'उभयपक्खे वि चष्णा सा विइतीए वेव गाहाए दटुब्वा । तत्य विसेसो - जस्स संदिमति जो यसपाडइडोअण्णो वाकोद पासद्रितोतं न जाणाति । १ गा० ४६६८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy